Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 9
________________ तह तं कुणति जह, दस पडिलेहणानंतर सूरो ॥ २ ॥ " अपवादस्तु दैवसिकं दिवसतृतीयप्रहरादन्वर्द्धशत्रं यावत् "त्रिकेतु [ रात्रिवृतीयप्रहरादनु ] दिवसप्रहरं यावत्, योगशास्त्रवृत्तौ तु दैवसिकं मध्याह्नादन्वर्द्धशत्रं यावद, रात्रिकमरात्रात्प्रभृति मध्याहूं यावदित्युक्तम् । उक्तं च- " + उग्वाडापोरिसिं जा, राइयमावस्सयस्स चुण्णीए । ववहाराभिपाया, भणति पुरा जाब पुरिम ॥ १ ॥ " तत्र च काले आवश्यकार श्रीदेव सर्वमप्यनुष्ठानं श्रीदेव गुरुवन्दनविनय बहुमानादिभक्तिपूर्वकं सफलं भवतीति, आह च "विणयाहीया विजा, दिति फलं इह परे य लोगम्मि | न फलति वियहीणा, सम्माणि व तोयहीणाणि ॥ १ ॥ भत्तीह जिणवराणं, खिवंति पुञ्वसंचिया कम्मा | आयरियनमुकारेणं, विजा मंता य सिज्यंति ॥ २ ॥ इति हेतोर्द्वादशभिरधिकारवत्यवन्दनामाध्ये - " पढमहि गारे बंदे, भावजिणे १ बीए उ दव्वजिणे २ । इगवेअठवणजिणे, सहय ३ वउत्थम्मि नामजिणे ४ ॥ १ ॥ तिहुअणटवणजिणे पुण, पंचमए ५ विहरमाणजिण छट्ठे ६ | सत्तमए सुयनाणं ७, अहमए सव्वसिद्धथुई ८ ॥ २ ॥ तिस्थाहिबवीरथुई ९, नवमे दसमे य उज्जयंतथुई १० । अट्ठावयाह इगदसि ११, सुदिट्टिसुरसमरणा + नत्र बहुपडिण्णा पोरिसी 'ति भणनं युक्तियुक्त, सर्वमान्यप्राचीनाचार्यरचितशास्त्रेषु प्रायः सर्वेष्वपि ' उग्वाडापोरिसी 'ति मणनस्यैवत्वाद ' बहुपडिपुणे 'ति शब्दस्यापि सर्वाशेन पूर्णार्थत्वाच यदुक्तं श्रीशान्तिचन्द्रोपाध्यायरचितायां जम्बूद्वीपतिटीका "बहुप्रतिपूर्ण देशेनापि न न्यूनमिति । " [ पत्र १५८ ] سے 11

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75