Book Title: Pratikramanhetugarbh Author(s): Jaychandrasuri, Buddhisagar Publisher: Jhaverbhai Keshrichand Jhaveri View full book textPage 7
________________ स्वाघमोषिविशुद्धिहेतुत्वात्पुनर्वोधिफलत्वाच्च सर्वमावद्ययोगविरत्युपदेश करवेनोपकारिणां तीर्थक्रतां गुणोत्कीर्तनार्थाधिकारः २, तृतीये गुणा-मूलोत्तरगुणरूपा व्रत- पिण्डविशुद्धद्यादयस्ते सन्स्यस्यासौ गुणवान्, तस्य प्रतिपत्तिर्वन्दनादिका कार्येत्यर्थाधिकारः, च शब्दात्पुष्टालम्बनेऽगुणवतोऽपि प्रतिपत्तिः कार्येति ज्ञेयम् ३, स्खलितस्य मूलोचरगुणेषु प्रमादाater प्रत्यागतसंवेगस्य जन्तोर्विशुद्वाध्यवसायत्रशतोऽकार्यमिदमिति भावयतो निन्दा चतुर्थेऽधिकारः ४, पञ्चमे aritrauta niryरुषस्य योऽयमतिचाररूपो भावव्रणस्तस्य दशविधप्रायश्चित्तमेषजेन चिकित्साधिकारः ५ षष्ठे च मूलगुणोत्तरगुणप्रतिपत्तिस्तस्याच निरतिचारं सन्धारणमर्थाधिकारः चशब्दादन्येऽप्यपान्तरालार्थाधिकारा विज्ञेयाः ६ । तंत्र सामायिकेन चारित्राचारस्य शुद्धिः क्रियते १ चतुर्विंशतिस्तवेन दर्शनाचारस्य २, वन्दनकेन ज्ञानायाचाराणां ३, प्रतिक्रमणेन तेषामतीचारापनयनरूपा ४ प्रतिक्रमणेनाशुद्धानां तदतीचाराणां कायोत्सर्गेण ५ तपआचारस्य प्रत्याख्यानेन वीर्याचारस्यैभिः सर्वैरपि ६ । उक्तं च वारिस विसोही, कीर सामाइएण किल इहये। सावधेयरजोगाण, वज्जणासेत्रणतणओ ॥ २ ॥ सामायिकेन समभावलक्षणेन 'दह च' इहैव-जिनशासने, न शाक्यादिदर्शने, वर्जना चासेवनात्वं च वर्जनासेवनात्वे आसेवनात्वमा सेवनाशब्दप्रवृत्तिनिमित्तं - यासेवनमित्यर्थः ताभ्याम्। " दंसणघारविसोही, चवीसाह err fear प । अवन्नुअगुण कित्तण-रूवेणं जिणवर्रियाणं ॥ ३ ॥ " जिनानां चतुर्विंशतेः स्ववेन, यद्वा चतुर्विंशतेरात्मनां जीवानां तीर्थकरसम्बन्धिनां जनानामत्यद्भुतलोकोद्यो करत्वादिगुणरूपेण, आत्मपक्षे सामान्यविशेषभावेन 3Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 75