Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 6
________________ प्रतिक्रमण हेतुगर्मः । ॥ १ ॥ इह च संसाक्षिकं कृतमनुष्ठानमत्यन्तं दुढं जायते इति साक्षिणः प्रतिपादनं, पृथग्जनेऽपि प्रतीतमेतत् ससाक्षिको व्यवहारो निलो भवतीति । पञ्चाचाराचामी - ज्ञानाचारः १ दर्शनाचारः २ चारित्राचारः ३ पत्राचारः ४ वीर्याचारः ५, उक्तं च"नामि दंसणम्मि य, चरणम्मि तवम्मि तह य विरियम्मि | आयरणं आयारो, इस एसो पंचहा भणिओ ॥ १ ॥ पंच विहायारविसुद्धि- हे उमिह साहू सावगो वा वि । पतिक्रमणं सह गुरुणा, गुरुविरहे कुण को वि ॥ २ ॥ " as पञ्चविधे आचारे कस्याचारस्य प्रतिक्रमणे केन सूत्रेण शुद्धिः स्यात् । उच्यते प्रतिक्रमणशब्द आवश्यक विशेषवाच्यपि अत्र सामान्येनावश्यके रूडः, श्रमणादिभिरवश्यं क्रियत इति, ज्ञानादिगुणा मोक्षो वा आ-समन्ताद्वश्यः क्रियतेऽनेनेति था, आ-समन्ताद्वश्या इन्द्रियकषायादिभात्रशत्रवो येषां ते तथा, तैरेव क्रियते इति वाssवश्यकं तच पध्ययनात्मकं तानि चानूनि सामायिकाध्ययनं १ चतुर्विंशतिस्तवाध्ययनं २ वन्दनकाध्ययनं ३ प्रतिक्रमणाध्ययनं ४ कायोत्सर्गाध्ययनं ५ प्रत्याख्यानाध्ययनं च ६ । उक्तं च- सामाहयं १ चवीसत्थओ २ वंदणयं ३ पडिकमणं ४ कारगो ५ पचवाणं ६ " इति। एतेषां च षडधिकाश अभी यथाक्रमं - सावद्ययोगविरतिः १ जिन गुणोत्कीर्तन २ ज्ञानादिगुणवता प्रतिपत्तिः ३ ज्ञानायतिचारगर्हा ४ ग्रणचिकित्सान्यायेन तदपनयनं ५ गुणधारणा ६ वेति । उक्तं चसावज्जजोगविरंई, उत्तिर्ण गुणवओ अ परिवत्ती । खलियस्स निंदणों वण-तिमिच्छे गुणधारण वेव ॥१॥ व्याख्या प्रथमे सामायिकाध्ययने प्राणातिपातादिसर्व सावद्ययोगविरतिरर्थाधिकारः १, द्वितीये प्रधानकर्मक्षय कारण 2 पञ्चाचार विशुद्धद्देतु त्वं प्रतिक्र मणस्य ॥१॥

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 75