________________
भाषाटीकासहिवा।
(५३) अब गुरुका अष्टवर्ग कहते हैं:-गुरु अपने स्थानसे २।११।८।३१ ४७ । १० वे स्थानमें, शुक्रसे २।९।१०।११। ६ । ५, लमसे १ । ४। ७ । १०।११।५।६।२।९, भौमसे २।८।१।४। ७ । १०११, चंद्रसे ७।२।९।५।११, सयस ३।९। ८।११ | १।४।७।१०।२, बधसे ९ । ५ । २। ११ । १० । । ४ । ६, शनिसे ३ । १२ ५।६ स्थानमें शुभफल देता है । इन स्थानोंमें रेखा देनेसे गुरुका अष्टवर्ग होता है ॥ २६ ॥
भय बुधस्याष्टवर्गाकाः ५४.
अथ गुरोरष्टवर्गाका५५.
و ا م
| www ||-mrspx nor orm a sus Rav23
2:00Geo
20man ::00Gemu-4
| Par204
Goat.
Snsna
porn.rai
Isrry
م س ۷ و ۸ همه
:
अथ शुक्रस्याष्टवर्गमाह । खास्तान्त्याऽहितवर्जितेषु तनुतः शुक्रो विनास्तारिखं चन्द्रात्स्वान्मदनव्ययारिरहितेष्वर्काद्वययाष्टाप्तिषु। मन्दावयेकरिपुव्ययास्तरहितेष्वीज्यानवायाष्टधी
खे ज्ञात्कोणभव विषदसु भवधीत्र्यन्त्यारिधर्मे कुजात् ॥ २७ ॥ अब शुकका अष्टवर्ग कहते हैं:-शुक्र-लमसे १० । ७ । १२ । ६ स्थान विना और स्थान ( १।२।३।४।५। ८।९।११ । )में शुभफल देता है और शुक्रसे ७ । ६ । १० । वें स्थान विना अन्य स्थानमें (१। २ । ३ । ४ । ५।८।९।११ । १२ । ),चंद्रसे ७ । १२।६ । स्थान विना अन्य स्थानमें ( १ ।२।३।४। ५। ८।९।१०। ११), सूर्यसे १२।८। ११ स्थानमें, शनिसे २ । १ । ६ । १२ । ७ वें स्थान विना शेष स्थानमें (३।४।५।८।९।१०।११), गुरुसे ९ । १३ । ८।५। १०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com