Book Title: Paniniya Ashtadhyayi Pravachanam Part 04
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
२६८
पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-सप्तम्यन्तेभ्यो व्यादिवर्जितेभ्य: किंसर्वनामबहुभ्य:-त्रत् ।
अर्थ:-सप्तम्यन्तेभ्यो द्वयादिवजितेभ्य: किंसर्वनामबहुभ्य: प्रातिपदिकेभ्यस्त्रल् प्रत्ययो भवति।
उदा०- (किम्) कस्मिन्-कुत्र। (सर्वनाम) यस्मिन्-यत्र । तस्मिन्तत्र। (बहुः) बहौ-बहुत्र।
आर्यभाषा: अर्थ-(सप्तम्या:) सप्तम्यन्त (अद्वयादिभ्यः) द्वि-आदि से रहित (किंसर्वनामबहुभ्य:) किम्, सर्वनाम, बहु प्रातिपदिकों से (अल्) बल् प्रत्यय होता है।।
उदा०-(किम्) किसमें-कुत्र (कहां)। (सर्वनाम) जिसमें-यत्र (जहां)। उसमें-तत्र (वहां)। (बहु) बहुतों में-बहुत्र (बहुत स्थानों पर)।
सिद्धि-कुत्र । किम्+डि+त्रल। कु+त्र। कुत्र+सु। कुत्र+० । कुत्र।
यहां सप्तम्यन्त किम्' शब्द से इस सूत्र से वल्’ प्रत्यय है। 'कुतिहो:' (७।२।१०४) से 'किम्' के स्थान में 'कु' आदेश होता है। शेष कार्य पूर्ववत् है। ऐसे ही-यत्र, तत्र, बहुत्र। हः
(११) इदमो हः।११। प०वि०-इदम: ५।१ ह: ११ । अनु०-सप्तम्या इत्यनुवर्तते। अन्वय:-सप्तम्या इदमो हः । अर्थ:-सप्तम्यन्ताद् इदम्-शब्दात् प्रातिपदिकाद् ह: प्रत्ययो भवति। उदा०-अस्मिन् इह।
आर्यभाषा: अर्थ- (सप्तम्या:) सप्तम्यन्त (इदमः) इदम् प्रातिपदिक से (ह:) ह प्रत्यय होता है।
उदा०-इसमें-इह (यहां)। सिद्धि-इह । इदम्+डि+ह। इश्+ह। इ+ह । इह+सु। इह+० । इह।
यहां सप्तम्यन्त इदम्' शब्द से इस सूत्र से है' प्रत्यय है। 'इदम् इश् (५ ।३।३) से 'इदम्' के स्थान में इश्’ सवदिश होता है। शेष कार्य पूर्ववत् है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org