Book Title: Paniniya Ashtadhyayi Pravachanam Part 04
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
३५४
पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-इवे शिलाया ढः। अर्थ:-इवार्थे वर्तमानाच्छिला-शब्दात् प्रातिपदिकाड्ढ: प्रत्ययो भवति । उदा०-शिला इवेदम्-शिलेयं दधि।
आर्यभाषा: अर्थ-(इवे) सदृश अर्थ में विद्यमान (शिलायाः) शिला प्रातिपदिक से (द:) ढ प्रत्यय होता है।
उदा०-शिला-पत्थर के समान कठोर यह-शिलेय दधि (दही)। सिद्धि-शिलेयम् । शिला+सु+ढ। शिल्+एय। शिलेय+सु। शिलेयम्।
यहां इव-अर्थ में विद्यमान शिला' शब्द से इस सूत्र से 'ढ' प्रत्यय है। 'आयनेय०' (७।१।२) से द' के स्थान में 'एय्' आदेश और 'यस्येति च' (६।४।१४८) से अंग के आकार का लोप होता है।
यत्
(८) शाखादिभ्यो यत् ।१०३। प०वि०-शाखा-आदिभ्य: ५।३ यत् ११। स०-शाखा आदिर्येषां ते शाखादय:, तेभ्य:-शाखादिभ्यः (बहुव्रीहिः)। अनु०-इवे इत्यनुवर्तते। अन्वय:-इवे शाखादिभ्यो यत्।
अर्थ:-इवार्थे वर्तमानेभ्य: शाखादिभ्य: प्रातिपदिकेभ्यो यत् प्रत्ययो भवति।
उदा०-शाखा इव-शाख्यः। मुखमिव-मुख्य: जघन इव-जघन्यः, इत्यादिकम्।
शाखा। मुख। जघन। शृङ्ग। मेघ । चरण। स्कन्ध । शिरस् । उरस् । अग्र। शरण। इति शाखादयः ।।
आर्यभाषा: अर्थ-(इवे) सदृश अर्थ में विद्यमान (शाखादिभ्यः) शाखा-आदि प्रातिपदिकों से (यत्) यत् प्रत्यय होता है।
उदा०-शाखा के समान (गौण)-शाख्य। मुख के समान (प्रधान)-मुख्य । जघन के समान (नीच)-जघन्य, इत्यादि।
सिद्धि-शाख्यः । शाखा+सु+यत् । शाख्+य। शाख्य+सु । शाख्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org