________________
**
प्रस्तावना
t
तथा परार्थानुमान ये दो भेद भी प्रायः सभीने स्वीकार किये हैं । पर लक्षणके विषय में सबको एकवाक्यता नहीं है । नैयायिक पाँचरूप हेतुसे धनुमेयके ज्ञानको अथवा अनुमितिकरण ( लिङ्ग परामर्श ) को अनुमान मानते हैं। वंशेषिक', सांख्य' और बौद्ध त्रिरूप लिङ्गसे अनुमेयार्थज्ञानको अनुमान कहते हैं । मीमांसक' प्रभाकरके अनुगामी) नियतसम्वन्ध कदर्शनादि चतुष्टय कारणों (चतुर्लक्षण लिए) से साध्यज्ञान को अनुमान वर्णित करते हैं।
जैन दार्शनिक अविनाभावरूप एकलक्षण साधनसे साध्यके ज्ञानको अनुमान प्रतिपादन करते हैं। वास्तव में जिस हेतुका साध्य के साथ मवि - नाभाव ( विना - साध्य के प्रभाव में -अ-साधनका न-भाव होना श्रर्थात् अन्यथानुपपत्ति निश्चित है उस साध्याविनाभावि हेतुसे जो साध्यका ज्ञान होता है वहीं अनुमान है। यदि हेतु साध्यके साथ अविनाभूत नहीं है
१ देखो, म्यापका० १-१-५। २ "लिङ्गदर्शनान् सञ्जायमानं लैङ्गिकम् । लिंगं पुनः - यदनुमेयेन सम्बद्धं प्रसिद्धं च तदन्विने तदभावे च नास्त्येव तल्लिगमनुमापकम् ॥ यदनुमेयेनार्थेन देशविशेष कालविशेषे वा सहचरितमनुमेयधर्मान्विते चान्यत्र सर्वस्मिन्नेकदेशे वा प्रसिद्धमनुमेयविपरोते च सर्वस्मिन् प्रमाणतोऽसदेव तदप्रसिद्धार्थस्यानुमापकं लिङ्ग भवतीति । " - प्रशस्तपा० भा० पृ० १०० । ३ माठ० ० ५ । ४ अनुमानं लिंगादर्यदर्शनम् लिङ्ग पुनस्त्रिरूपमुक्तम् । तस्माद्यदनुमेयेऽखें ज्ञानमुत्पद्यतेऽग्निरव प्रनित्यः शब्दः इति वा तदनुमानम् ।"— न्यायप्र० पृ० ७ । ५ "ज्ञातसम्बन्aनियमस्यैकदेशस्य दर्शनात् । एक देशान्तरे बुद्धिरनुमानमबाधिते ॥ तस्मात्पूर्णमिदमनानुकारणपरमणनम् — नियतसम्बन्धैकदेशदर्शनं सम्बन्धनियमस्मरणं चाबाधकञ्चादातिविषयत्वं पेति ।" प्रकरणपजि० पु० ६४, ७६