Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 370
________________ पांना पृ० ३२ १० ६ 'अवायः' । नुनमा - 'अबायाँ विनिश्चय. ---लपोय का० ५ । 'विशेषनिर्ज्ञानाद्याथात्म्यावगमनमवायः ।'--सर्वायसि० १.१५ । तत्त्वार्थवा० १-१५ । तत्त्वार्थश्लो० पृ० २२० । प्रमाणप० पृ०६८ । प्रमाणमी० १-१.२८ । जैनतर्फभा० पू० ५। पु० ३३ पं० १ 'धारणा' । 'धारणा स्मृतिहेनु:' - लषोय. का) ६ । धारणा प्रतिपत्तियथास्वं मत्यवस्थानमवधारणं च धारणाप्रतिपत्तिः अबघारणमवस्थान निश्चयोऽवगमः अवबोध इत्यनर्थान्तरम् । तत्वार्धाधिक ira १-१५ । 'प्रथत्तस्य कालान्तरे विस्मरण कारणं वारणा'—सर्वासित १-१५ । तत्वार्यवा० १.१५ प्रमाणप० पृ० ६८ । प्रमाणमो. १.१.२६ । जनसभा०प० ५ । 'महोदय व कालान्त र विस्मरणकारणं हि धारणाभिधानं शानम् | मनन्नवीर्योऽगि तथानिर्णीतस्य कानान्तरे तयंव स्मरणहेतुः संस्कारो धारणा इति'—स्या० रत्ना० पृ० ३४६ । १० ३८ पं० ६ 'कथं पुनरेतेषां'। सुलना –कयं पुनरलक्षाश्रितम्य झानस्यामं प्रत्यक्षव्यपदेश इति चन्न, अक्षाथितत्वं प्रत्यक्षाभिधानस्य पुपत्तिनिमित्तं गतिक्रियेव गोशब्दस्य ! प्रवृतिनिमित्तं वेवार्थसमकायिनाक्षाभितत्वेनोपलक्षितमयंसाक्षात्कारित्वं मतिक्रियोगलक्षिरमोत्ववर गोशब्दस्य अन्यद्धि राब्दस्य व्युत्पत्तिनिमितं अन्यद्वान्यम् । अन्यथा गन्छन्वेव गौनारित्युच्येत नान्या व्युत्पत्तिनिमित्ताभावान् । 'तथेहकेवलजाने व्युत्पनिनिमित्तस्यामाथितत्वस्याभावेऽषि प्रनिनिमित्तस्यार्थसाक्षात्कारित्वस्य भावात् प्रत्यक्षाभियानप्रवृत्ति रविरुद्धा।'-लघुसज्ञ०१० ११६ । न्यायकु० प० २६ । पृ० ३६ पं० १ ‘अक्ष्णोति' तुलना-'अक्ष्णोति व्याप्नोति जानानीयक्ष पात्मा, तमेव प्राप्तक्षयोपशम प्रक्षीणावरणं वा प्रतिनियनं प्रत्यक्षम् ।' सर्वार्थसि. १.१२ । तस्यार्यवा० १.१२ । तत्त्वार्थलो० १.१२ । प्रमाणप. पुरा ६८ । न्यायकु पृ० २६ । 'न क्षीयते इत्यक्षी जीवस्त प्रति वर्तते इति प्रत्यक्षम्'-प्रमाल. पृ० ४ ।

Loading...

Page Navigation
1 ... 368 369 370 371 372