Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 368
________________ परिशिष्ट पृ० २०५० ५ 'न तु करणं' । तुलना - 'न तत् (ईश्वरज्ञानं) प्रमाकरणमिति विप्यत एव, प्रमया सम्बन्धाभावाः । तदाश्रयस्य तु प्रमा. तृत्वमेतदेव यत् तत्पमवायः ।'-न्यायकुमु. ४-५, पृ. २५ पृ. २३ पं० ३ 'विशवप्रतिभासं'। तुलना-'प्रत्यक्षं विशदं ज्ञानं...' -लघीय. का. ३, प्रमाप्पसं० का० २, परीक्षामु० २.१, तत्त्वार्यश्लो. पृ. १८१ । 'विशदज्ञानात्मक प्रत्यक्षं प्रत्यक्षत्वात्, यत्त न विशदलानास्मकं तन्न प्रत्यक्षम्, यथाऽनुमानादिज्ञानम्, प्रत्यक्षं च विवादाध्यासितम्, तस्माद्विशदज्ञानात्मकम् ।-प्रमाणप० १० ६७ । प्रमेयक० २-३ । 'तत्र यस्पष्टवभासं तत्प्रत्यक्षम् ।'-.-न्यायाय वि. लि. ५० ५३९ । प्रमाणनि० १० १४ । “विशदः प्रत्यक्षम्'-प्रमागमो० पृ० है 1 ___ पृ. २४ पं० ५ वंशचं' । तुलना --'प्रतीत्यन्त राव्यवधानेन विशेष वसया वा प्रतिभामनं वंशथम् ।' -परीक्षामु० २-४ । 'अनुमानाधिक्यन विशेषप्रकाशनं स्पष्टतम्'--प्रमाणनयत २-३ । जनतर्फभा० पृ० २ । प्रमाणान्तरानपेक्षेदन्तया प्रतिभासा वा वैशद्यम् ।' -प्रमागमी० पृ० १० । पृ० २६ पं० ४ 'अन्वयन्यतिरेवा' । मुलना-'तदन्तव्यतिरकानुविधानाभावाच्च केशोण्डकज्ञान वन्नवतश्चरज्ञानवच्च'—परीक्षामु० २.७। पु० २७ पं. ३ 'घटाजन्यस्यापि'। तुलना - अनजन्यमपि तत्यकाशक प्रदीपवत्'-परीक्षामु. २-८ । 'न खलु प्रकाश्यो घटादि: स्वप्रकाश प्रदीपं जनयति, स्वकारणकलापादेवास्योगत्ते:'-प्रमेपकर २-६ । १०२६ पं० ६ 'चक्षुषो विषयप्राप्ति' । तुलना-'स्पर्शनेन्द्रियादिवच्चक्षुषोऽपि विषयप्राप्यकारिवं प्रमाणात्प्रसाध्यते । तथा डि-प्राप्तार्थप्रकाशकं चक्षुः बाह्यन्दियत्वात्स्पर्शनन्द्रियादिवत् ।'-प्रमेयक० २.।। 'अस्स्येव चक्षुषस्तद्विषयेण सन्निकर्षः, प्रत्यक्षस्य तवासत्त्वेऽपि अनुमानतस्तदवगमात् । तच्चेदमनुमानम्, चक्षुः सन्निकृप्टमर्थ प्रकाशयति वायन्द्रियत्वात्स्वगादिवत्'-प्रमाणनि १० १८ । न्यायकुमु• पृ. ७५ ।

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372