Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 367
________________ २ ४२ न्याय-दीपिका पृ० १२ पं० १३ पुनरुपचारः' तुलना--प्रवेतनस्य स्विन्द्रियलिङ्गादेस्तव करणत्वं गवाक्षादेरिवोपचारादेव । उपचारश्च तद्द्व्यवच्छित्तौ सम्यग्ज्ञानस्येन्द्रियादिसहायतया प्रवृत्तेः - प्रमाणनि० १० २ । पृ० १६ पं० ७ 'अभ्यस्ते' । तुलना--'तत्प्रामाण्यं स्वतः परतश्च'परीक्षामु० १-१३ । 'स्वयमभ्यस्तविषये प्रमाणस्य स्वतः प्रामाण्यसिद्धः सकलविप्रतिपत्तीनामपि प्रतिपतुरभावात् प्रन्यथा तस्य प्रमेवे निस्संशयं प्रयन्ययोग | वरूण क निश्चयात् । नग्निश्चयनिमित्तस्य च प्रमाणान्तरस्याभ्यस्तविषये स्वतः प्रमाणत्वसिद्ध रनवस्था परस्पराश्रयणयोरनवकाशात् । 'प्रमाणप० पृ० ६३ । १० १६० १ प्रमाणत्वेनाभिमते । तुलना - 'ध्याप्रियमाणे हि पूर्वविज्ञानकारणकलापे उत्तरेषामप्युत्पत्तिरिति न प्रतीतित उतरत्तितो वा धारावाहिकविज्ञानानि परस्परस्यातिशेरत इति युक्ता सर्वेषामपि प्रमापता ।' प्रकरण१० पृ० ४३, बृहती पृ० १०३ । १० १६ ० ३ 'उत्तरोत्तरक्षण' । तुलना--' न च तत्तत्कालकलाविशिष्टतया तत्राप्यनधिगतार्थत्वमुपपादनीयम्, क्षणोपाधीनामनाकलनात् । न चाज्ञातेष्वपि विशेषणेषु तज्जनितविशिष्टता प्रकाशते इति कल्पनीयम्. स्वरूपेण तज्जननेऽनागतादिविशिष्टतानुभवविरोधात् । - न्यायकुसु० ४-१, पू. २ । 'न च कालभेदेनानधिगतगोचरत्वं धारावाहिकज्ञानानामिति युक्तम् । परमसूक्ष्माणां कालकलादिभेदानां पिशितलो बने रस्मादृशं रनाकलनात् । - न्यायवासिक तात्पर्य० पृ० २१ । 'धारावाहिकेष्वपि उत्तरोत्तरेषां कालान्तरसम्बन्धस्यागृहीतस्य ग्रहणाद् युक्तं प्रामाण्यम् । सन्नपि कालमेवोऽतिसूक्ष्मत्वान्न परामृश्यत इति शास्त्रदी० पृ० १२४ (अत्र पूर्वपक्षेणोल्लेखः) । ' धारावाहिकज्ञानानामुत्तरेषां पुरस्तात्तनप्रतीतार्थविषयतया प्रामाण्यापाकरणात् । न च कालभेदावसायितया प्रामाभ्योपपत्तिः । सतोऽपि काल भेदस्या तिसौक्ष्म्यादन व ग्रह्णात् ।- प्रकरणप० पृ० ४० ।

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372