Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
२४०
म्याय-दीपिका
___ 'विधा हि शास्त्राणां प्रवृत्ति:-उद्देशः, लक्षणम्, परीक्षा चेति । तत्र नाममात्रेणार्थानामभियानमुद्देशः । उद्दिष्टस्प स्वरूपव्यवस्थापको धर्मों लक्षिणम् । अ६ अस्व लक्षितस्य च यथावल्लक्षणमुपपद्यते न वा' इति प्रमाणतोऽर्थावधारणं परीक्षा'-न्यायकुमुद पृ० २१ ।
'मी हि शास्त्रस्य प्रश्नत्ति:-उद्देशो लक्षणं परीक्षा च । तत्र नामधेयमात्रकीत्तनमुद्दे श:...। उद्दिष्टस्यासाधारणधर्मवचनं लक्षणम् ।। लक्षितस्य पदमित्वं भवति नत्थं इति न्यायत: परीक्षणं परीक्षा'-प्रमाणमो० पृ० २।
'तदेतद्व्युत्याद्यद्वयं प्रति प्रमाणस्योद्दे शलक्षणपरीक्षा प्रतिगायन्ते, दशास्त्रप्रवृत्तेस्त्रिविधल्वात् । तत्रार्थस्य नाममात्रकथनमुद्देशः, उद्दिष्टस्यासाधारणस्वरूपनिरूपणं लक्षणम् । प्रमाणबलात्तल्लक्षणविप्रतिपनिपक्षनिरासः परीक्षा'-लघीय० तारपर्य० पृ० ६ ।
'नाममात्रैण वस्तुसंकीर्तनभुट्टे शः । यथा 'द्रव्यम्' 'गुणाः' इति । असाधारणधमों लक्षणम् । यथा गन्धत्वं पृथिव्याः । लक्षितम्य लक्षणं सम्भवति न वेति विचारः परीक्षा'—सर्कसंग्रहपकृत्य पृ० ५।
पृ० ६ पं० १ 'परस्परध्यतिकरे'। तुलना-'परस्परव्यतिकरे सति येनान्यत्वं लक्ष्यते तल्लक्षणम् । हेम-श्यामिकयोवर्णादिविशेषवन्'-- तस्वार्यश्लोक पृ० ३१८ ।
पृ० ६ पं० ४ 'द्विविध' । तुलना---'सद्विविधम्, यात्मभूतमनारमभूतविकल्पात् । तत्रात्मभूतं लक्षणमग्नेरुष्णगुणवत्। अनात्मभूत देवदत्तस्य दण्डवत्'-तस्वार्थश्लोक पृ० ३१८ ।
पृ० ६ पं० २ सम्यग्ज्ञान' । तुलना-'सम्यग्ज्ञानं प्रमाणं प्रमाणत्या. न्यथानुपपत्तेः'-प्रमाणपरीक्षा पृ० १, प्रमाणनि० पृ. १ ।
प० ६ ० ६ संशय:' । तुलना-'संशयस्तावत प्रसिद्धानेकविशेषयोः सादृश्यमात्रदर्शनादुभयविशेषानुस्मरणादधर्माच्च किस्विदिति उमयावलम्बी विमर्शः संशयः-प्रशस्तपादभा० पृ० ५५, २६ ।

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372