Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
ग्याय-दीपिका
पृ० ३०५० ३ 'चक्षुरित्यत्र' । तुलना-'चक्षुश्चात्र धमित्वेनोपान गोलफस्त्रभाव रश्मिरूपं वा ? तत्राद्यविकल्पे प्रत्यक्षबाधा; अर्थ देशपरिहारेण पारीरप्रदेश एवास्योपलम्भात. अन्यथा तद्रहितत्त्वेन नयनपक्ष्मप्रदेशस्योपलम्भ: स्यात् । अथ रश्मिरूपं चक्षुः, तहि पमिणोऽसिद्धिः। न खलु रश्मयः प्रत्यक्षतः प्रतीयन्ते, प्रवत्तत्र तत्स्वरूपाप्रतिभासनात् ।' प्रमेयक० २.४ । 'यत्र न तावद्गोलकमेव चक्षुस्तविषयसन्निकपंप्रतिशानस्य प्रत्यक्षेण बाधनात्तेन तत्र तदभावस्यैव प्रतिपत्तेतोश्च तद्वामितकम. निर्देशानन्तरं प्रयुक्ततया कालात्ययापदिष्टतोपनिपातात् ।.., रश्मिपरिकरितमिति चेन्न, तस्याद्याप्यसिद्धत्वेन रूपादौनमित्यादिहतोराश्यासिद्धदोपात् ।'—प्रमाणनि० पृ. १८
पृ ३१ पं० ६ 'तत्प्रत्यक्षं द्विविध' तुलना- प्रत्यक्षं विशदं ज्ञानं मुख्यसंध्यवहारतः'-लघीय. काः २ । 'तच्चोस्तप्रकारं प्रत्यक्षं मुख्यसाव्यवहारिकप्रत्यक्षप्रकारेण द्विप्रकारम्'-प्रमेयक पृ० २२६ । तच्च प्रत्यक्ष द्विविध सांव्यवहारिक मुख्यं चति'-प्रमाणनि० पृ० २३ ।
पृ० ३२ पं० १ अवग्रहः' ! तुलना-'विषयविमिमनिपालानन्तर. माद्यग्रहणमवग्रहः' - लघीय. स्वो का० ५। 'तत्राव्यक्त पथास्वमिन्द्रिः विषयाणामालोचनावधारणमत्रग्रहः'-तत्त्वार्याधिक भा० १-१५॥ 'विपयविधिसग्निपातसममानन्तरमाद्यग्रहणमवग्रहः । विषयविषयि सन्निपाते सति दर्शनं भवति, तदनन्तरमर्थस्य ग्रहणमवग्रहः ।'—सार्थसिद्धि १-१५ । तत्त्वार्थवा० १-१५ । पबला पु० १, पृ. ३५४ । प्रमाणप० पृ० ६८ । प्रमाणमी० पृ० १-१.२६ ।
पृ० १२ पं० ३ 'ईहा' । तुलना-विशेषाकांक्षा ईहा-सघीय. का. ५ । 'अवगृहीतेथें विषयार्थकदेशाच्छेषानुगमनं निश्चयविशेषजिज्ञासा चेष्टा ईहा ।'-तस्वार्थाषि० भा० १-१५ । अवगृहीतेऽयं तद्विशेषाकाक्षणमीहा"- सर्वार्थसि० १-१५ । तस्वार्थवा. १-१५ । तस्वासो पृ. २२० । प्रमाणप० पृ० ६८ प्रमाणमी० १-१ २७ । जनतभा० ५० ५ ।

Page Navigation
1 ... 367 368 369 370 371 372