Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 372
________________ परिशिष्ट 247 स्वसौ इष्यते ।'-मनोरपन० पू०७ / 'प्रत्यक्षपृष्ठमाक्निो विकल्पस्यापि तद्विषयमात्राध्यवसायत्वात् सर्वोपसंहारेण व्याप्तिग्राहकत्वाभाव: / ' प्रमेय50 3-13 / 'अथ प्रत्यक्षपृष्ठमाविविकल्पात् साकल्येन साध्यसाधनभावप्रतिपत्तेर्न प्रमाणान्तरं तदर्थ मृग्यमित्यपरः ।-प्रमेयर० 10 37 / 'ननु पदि निर्विकल्पकं प्रत्यक्ष विचारक तहिं तत्पृष्ठभावी विकल्पो व्याप्तिं गृहीष्यसीति गे, , निरिकतीन टन प्रहरी कागेन होसत्वात् निर्विकल्पकगृहीतार्थविषयत्वाद्विकल्पस्य ।'-प्रमाणमी. पृ०३७ / 'प्रत्यक्षपुष्ठभाषिविकल्परूपत्वान्नायं प्रमाणमिति बौद्धाः / ' जनतर्कभा० पृ०११ / पृ० 65 पं० 2 स हि विफल्प:' / तुलना-'तरिकल्पनानं प्रमाणमन्यथा वेति ? प्रथमपो प्रमाणान्तरमनुमन्तव्यम्, प्रमाणद्वयेऽनन्तर्भावात् / उत्तरपक्षे तु न ततोऽनुमान व्यवस्था / न हि व्याप्तिमानस्याप्रामाण्ये तत्पूकमनुमानं प्रमाणमास्कन्दति सन्दिग्घादिलिङ्गादप्युत्पद्यमानस्य प्रामाण्य प्रसङ्गात् ।'–प्रमेयर० पृ० 38 / 'स तहि प्रमाणमप्रमाणं वा ? प्रमागत्वे प्रत्यवानुमानातिरिक्तं प्रमाणान्तरं तितिक्षिसव्यम् / अप्रामाण्ये तु ततो ध्याप्तिग्रहणश्रद्धा पण्डात्तनयदोहृदः ।'-प्रमाणमी० पृ० 37 / पृ० 130 50 5 स्वतन्त्रतया' / तुलना-'ते एते गुणप्रधानतया परस्परतन्त्राः सम्यग्दर्शनहेतवः पुरुषार्थक्रियासाधनसामर्थ्यात्तन्त्वादय इव यथोपायं विनिवेश्यमानाः पटादिसंज्ञाः स्वतन्त्राचासमर्थाः "निरपेक्षेषु तन्त्यादिषु पटाविकार्य नास्तीति / ' सर्वार्थसि. 1-33 / तत्त्वार्थवा०१-३३ "मियोऽनपेक्षा: पुरुषार्यहेतुनशा न थांशी पृथर्गास्त तेभ्यः / परस्परेशाः पुरुषार्थहेतुर्दष्टा नयारतददासि कियायाम् / / ' “अपत्यनुसा. का० 51 / पू० 130 पं०७ "मिथ्यात्वस्यापि तुलना—एवमेते शब्दसमभिरूदेवभूतनयाः सापेक्षाः सम्यक् परस्परमनपेक्षास्तु मिय्येति प्रतिपादयति इतोऽन्योन्यमपेक्षायां सन्तः शन्दादयो नया: / ... निरपेक्षा: पूनस्ते स्युस्सदाभासाविरोषतः // सस्वार्थश्लो०५० 274 /

Loading...

Page Navigation
1 ... 370 371 372