Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 363
________________ २३८ न्याय-दीपिका ७. 'असाधारणधर्मवचनं लक्षणम्' ननु असाधारणधर्मवचनं लक्षणं कथं न समीचीनमिति चेन, उच्यते; तदेव हि सम्यक् लक्षणं यदकिशोषल्या यम्।। का लक्षणेऽच्याप्यादिदोषत्रयाभावः । तथा हि-अशेषरपि वादिभिर्दण्डी, कुण्डली, वासस्वी देवदत्त इत्यादी दण्डादिक देवदत्तस्म लक्षणमुररीकियते । परं दण्डादेरसाधारणधर्मत्वं नास्ति, तस्य पृथम्भूतत्वेनापृथग्भूतत्वासम्भवात् । अपृथग्भूतस्य चासाधारणधर्मत्वमिति तवाभिप्राय: । तथा च लक्ष्यकदेशेऽनात्मभूतलक्षणे दण्डादौ असाधारणमंत्वस्याभावादव्यातिरित्येव सात्पर्यमाश्रियोक्तं प्रथकृता "दण्डादेरतद्धर्मस्थापि लक्षणत्वादिति"। किश्चाव्याप्ताभिधानस्य लक्षणाभासस्यापि शावलेयत्वादेसाधारणधर्मत्वातिव्याप्तिः । गोः शावलेयन्त्रम्, जीवस्य भव्यत्वं, मतिज्ञा नित्वं वान गवादीनां लक्षणमिति सुप्रतीतम्, शावलेयत्वस्य सर्वत्र गोप्ववृत्तः । भव्य. लस्य मतिज्ञानित्वस्य वा सर्वजीतेष्ववत्तमानत्वादध्याप्तः । परन्तु शावले. यवस्पं भव्यत्वादेर्वाऽसाधारणघमंत्वमस्ति । यतो हि तैपां गवादिभ्यो भिन्नेष्यवृत्तित्वात्। तदिनरावृत्तित्वं ह्यसाधारणमिति । ततः शावले. यत्यादावव्याप्ताभिधाने लक्षणाभासे प्रसाधारणधर्मस्यातित्र्याप्तिरिनि बोध्यम् । अपि च लक्ष्यमिवचनस्य लक्षणधर्मवचनेन सामानाधिकरप्याभावप्रसङ्गात् । तथा हि--सामानाधिकरण्यं द्विविधम् - शाब्दमार्थ च । पथोईयोरेका वृत्तिस्तयोरार्थ सामानाधिकरण्यम्, यथा रूप-रमयोः । ययोदयोः अब्दयोश्चक: प्रतिपाद्योऽर्थस्तयोः यान्दसामानाधिकरण्यम्, यथा घट. कलशशब्दयोः । सर्वत्र हि लक्ष्य-लक्षणभावस्थते लक्ष्यवचनलक्षणवचनयोः शान्दसामानाधिकरण्यं भवति, ताभ्यां प्रतिपाद्यस्यास्यकत्वात् । यथा उष्णोऽग्निः, ज्ञानी जीवः, सम्यग्ज्ञान प्रमाणम्, इत्यादौ उष्णः, मानी, सम्यमानम्, एतानि लक्षणवचनानि । अग्निः, जीवः, प्रमाणम्, एतानि म लक्ष्पचनानि । पत्र लक्षणवचनप्रतिपाद्यो योऽर्थः स एव लक्ष्यवचन

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372