Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 366
________________ परिशिष्ट भानाविनशः संशय,'- ७ , अमरजीभयकोटिस्पर्शी प्रत्ययः संशयः। ननुभयस्य भावे वस्तुनि उभयान्तपरिमर्शनशीलं ज्ञानं सर्वात्मना शेत इवात्मा यस्मिन् सति स संशयः, यथा अन्यकारे दूगदूध्वकिारवस्तूपलम्भात् साधक-बाघकप्रमाणाभावे मति 'स्थाणुर्दा पुरुषो वा' इति प्रत्ययः ।' प्रमाणमी० पृ० ५। पृ०१ पं०७ स्थाणुपुरुष' । तुलना---स्थाणुपुरूपयोगीतामात्रमादृश्यदर्शनात वादिविशेषानुपलब्धितः स्थाणुत्वादिसामान्यविशेपानभिव्यक्तावुभयविशेषानुस्मरणादुभयाकृष्यमाणस्यारमनः प्रत्ययो दोलायने 'विःनु खल्वयं स्थाणुः स्यात्पुरुपो वा इति'--प्रशस्तपा० भा०प० ८६, ७ । पु० ६ पं०९ 'विपरीतक' । तुलना-'मतस्मिस्तदेवेति विपर्ययः,यथा गव्येवाश्व: ।-प्रशस्तपा० भा० पृ० ८८ । 'प्रतस्मिस्तदेवेति विपर्ययः । यत् ज्ञाने प्रतिभासते तद्रूपरहिते वस्तुनि 'तदेव' इति प्रत्ययो विपर्यासरूपस्वाद्विपर्ययः, यथा धातुवैषम्यान्मधुरादिषु द्रव्येषु तिक्तादिप्रत्ययः, तिमिरादिदोषात् एकस्मिन्नपि चन्द्रे विचन्द्रादिप्रत्ययः । नौयानात् अगच्छत्स्वपि गच्छत्प्रत्ययः, प्राशुभ्रमणादलातादायक्रेऽपि चक्रप्रत्यय इति'प्रमाणमी० पृ० ५ । पृ० ६ पं०११ "किमित्या'। तुलना-"किमित्यालोचनमात्रमनध्यवसायः, प्रशस्तपा० भा० पू० ६ । 'विशेषानुल्लेख्यनम्यवसायः । दूरान्धकारादिवशादसाधारणधर्मादमशरहितः प्रत्ययः अनिश्चयात्मकत्वादनध्यबसायः, यया 'किमेतत्' इति-प्रमागभी० पृ० ५। पृ० ११ पं. १० 'नन्वेव' । तुलना-'ननु च तस्त्रियायामस्त्येवाचेत. नस्यापीन्द्रियलिङ्गादेः करणत्वम्, पापा प्रमीयते, धूमादिना प्रमीयते इति । तत्रापि प्रमितिक्रियाकरणत्वस्य प्रसिद्धेरिति'-प्रमाणनिः पृ० १ 'लोकरता. बद्दीपेन मया दृष्टं चक्षुषाऽवगतं घूमेन प्रतिपन्न शब्दाग्निश्चितमिति व्यवहरति ।'-न्यायवि. वि. १-२, पृ० ५७ ।

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372