Book Title: Nyayadipika
Author(s): Dharmbhushan Yati, Darbarilal Kothiya
Publisher: Veer Seva Mandir Trust
View full book text
________________
परिशिष्ट
--.: .-- १. न्यायकोपिका में आये हुए अवतरण-वाक्यों की सूची
अवतरण-वाक्य पृष्ठ अवतरण-वान्य पृष्ठ अक्षं नाम वक्षुरादिक- ३७ गुणपर्ययवद्र्व्यम् प्रक्षेभ्य : परावृत्तं परोक्षम् ३६ ज्ञानोत्पादकहेत्वनतिरिक्तअदृष्टादयः कस्यविन्- ४४ सत्रारमभूतमग्ने रोष्ण्यअनधिगततथाभूतार्थ- १८ तन्मे प्रमाणं शिवः अनुभूतिः प्रमाणम् १६ तात्पर्यमेव वसि अनेकार्थनिश्चता
३१ त्वन्मतामृतबाह्यानां अनेकान्तोऽप्यनेकान्तः १२८ दृष्टोऽपि समारोपात्तादृक अन्यथानुपपत्त्येक- ६६ द्विविधं सम्यग्ज्ञानम् । अन्यथानुपपत्त्येक- ७१ न याति न च तवास्ते मन्यथानुपपन्नत्वं ६४ नपान्तरविषयसापेक्षः १२६ अन्यथानुपपन्नत्वं ६५ नयो ज्ञातुरभिप्रायः प्रविसंवादिज्ञानं प्रमाणम् १८ न शास्त्रमसद्रव्येषु १२४ प्रसिद्धादिदोषपञ्चक- १० नालोको कारणम् २६ म.ये परोक्षम् २४, ३८ निमंसप्रतिभासत्वमेव ૨૪ इदमेव हि प्रमाणस्य ११ निराकारं दर्शनं साकारं ज्ञानम् १४ इन्द्रियानिन्द्रियनिमित्त ३४ निष्पाषिकः सम्बन्धो व्याप्तिः११० उत्पादव्यय प्रौव्ययुक्तं सत् १२२ परस्परस्यतिकरे सति एतद्द्वयमेवानुमानाङ्गम् . परोपदेशसापेक्ष करणाधारे चानद् ११ परोपदेशाभावेजप कल्पनापोडमभ्रान्तं प्रत्यक्षम् २५ प्रपिशाहेतूदाहरणो
१२५

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372