________________
प्रस्तावना
प्टयके अन्तर्गत कोई प्रमाण है और न प्रमाणान्तर है क्योंकि वह अपरिसछेदक है। किन्तु परिच्छेदकप्रमाणोंके विषयका विभाजक—युक्तायुक्त विचारक होनेसे उनका यह अनुपाहक--सहकारी है। तात्पर्य यह कि प्रमाणसे जाना हुआ पदार्थ तर्कके द्वारा पुष्ट होता है। प्रमाण अहाँ पदार्थोको जानते हैं वहाँ तकं उनका पोषण करके उनकी प्रमाणताके स्थितीकारणमें सहायता पहुंचाता है। हम देखते हैं कि न्यायदर्शनमें तर्कको प्रारम्भमें सभी प्रमाणोंके सहायकरूपसे माना गया है। किन्तु पीछे उदयनाचार्य वर्खमानोपाध्याय' प्रादि पिछले नैयायिकोंने विशेषतः अनुमान प्रमाणमें ही व्यभिचारशङ्काके निवत्तंक और परम्परया व्याप्ति
प्रमाणानामनुग्राहकः । यः प्रमाणानां विषमस्तं विभजते । कः पुर्विभागः? युक्तायुक्तविचारः । इदं युक्तमिदमयुक्तिमिति 1 यत्तत्र युक्तं मवति तदनुजानाति नस्ववधारयति । अनवधारणात् प्रमाणान्तरं न भवति ।"न्यायवा० पृ. १७ ।
१ "तर्कः प्रमाणसहायो न प्रमाणमिति प्रत्यक्षसिद्धत्वात् ।"-न्याय. वा० ता परिशु०पृ. ३२७ । "तथापि तकस्यारोपिताव्यवस्थितसत्त्वीपापिकसत्वविषयस्वेनानिश्चायकतया प्रमारूपत्वाभावात् । तथा च संशयानच्युतो निर्णयं चाप्राप्तः तक इत्याहुः अन्यत्राचार्याः । संगयो हि दोलामितानेककोटिकः । तर्फस्तु नियतां कोटिमालम्ब्यते 1" तात्पर्यपरिशु० पृ० ३२६ । २ "अनभिभलकोटावनिष्टप्रसंगेनानियतकोटिसंशयादिनिवृत्तिस्पोऽनुमितिविषयविभागस्तकेंण क्रियते ।"-तात्पर्यपरिशु पृ० ३२५ ।। "तकः शङ्कावधिर्मतः ।' 'यावदाशङ्क तर्कप्रवनः । तेन हि वर्तमानेसोपाधिकोटौ तदायत्तव्यभिचारकोटी वाऽनिष्टमुपनगनफ्छा विच्छिद्यते । विच्छिनविपक्षेच्छश्च प्रमाता भूयोदर्शनोपलब्धसाहचर्य लिङ्गमनाकुसोऽधितिष्ठति ।"-न्यायकु. ३-७ । ३ "तर्कसहकृतभूयोदर्शनजसंस्कारसपिवप्रमाणेन व्याप्तिते ।"-न्यापकुसु. प्रकाश. ३-७ ।