________________
न्याय-दीपिका
४. 'ननु निर्विकलाकमेत प्रत्यक्षापमाणमर्थ जत्वाल । नदेव हि परमार्थसत्स्वलक्षणजन्यं न तु गविकल्पकम् , तस्यापरमार्थभूतसामान्यविषयत्वेनार्थजवाभावादिति चेत् ;न'; मर्थस्यालोकबज्ज्ञानकारणत्वानुपपत्तेः । तद्यथा-अन्वयव्यतिरेकगम्यो हि कार्यकारणभावः । नत्रालोकस्ताबन्न जानकारणम् तदभानेपि नक्तञ्चराणां मार्जारादीनां ज्ञानोलानेः, तद्भावेऽगि[२]'घुकादीनां तदनुत्पतेः । विद्वदथोंऽपि न जानकारणम्, "तदभावेऽपि केशमशकादिज्ञानोत्पने;"। तथा च कृतोऽर्थजत्व ज्ञानस्य ? तदुक्तं परीक्षामुखे "नार्थालोको कारणम्" [२-६] इति । प्रामाण्यस्य चार्थाश्यभिचार एव "निबन्धन न त्वर्थजन्यत्वम्,
इत्यादिना निश्च या मकस्य॑व ज्ञानस्य प्रमाण्यं व्यवस्थापितम् ।
१ बौद्धः शत नन्विति । २ परमायभूनेन म्वलक्षणेन जन्यं 'घरमार्थोऽकृत्रिममनागेपिन रूपम्, नास्तीति परमार्थनन् । य एवार्थः सन्निघानान्निधानाभ्यां स्फुटमस्फुर च प्रतिभासं करानि परमार्थमन् स एव । स एव च प्रत्यक्षविपया यतस्तम्मात्तये व बलक्षणम्'--न्यायिक टी० पृ० २३, 'यदक्ष गगमयं नदेव स्वलक्षामिति, मामान्यलक्षणं च ततो विनम् -प्रमाण पृ० ६ । : जैन जान । ४ अन्वयव्यतिरेकाभ्यां बिना न कार्यकारणभावावगम इत्येतत्प्रवर्मनाथं 'हि' शब्दः । ५ पालानाभावेऽपि । ६ आलोकमभावेऽपि । उलू कादीनाम् । ८ जानीपत्यभायात् । ६ अालोकत्रन् । १० अर्थाभावेऽपि । ११ केगोण्डुकादिजानल्य भावान । १२ सदभानवद्वतिन्वं व्यभिचारदिभन्नो व्यभिचारः । तपदेनाप्रार्थों ग्राह्यः । १३ कारगं प्रयोजकमित्यर्थः ।
1 एतदेव हि' इति र प्रतिपाय: ।