________________
य य सर्व दैत्यान् ग्रस २, विध्वंसय २, दह २, पच २, पाचय २, धर २, धम २, घुरु २, पुरु २, फुरु २, सर्वोपद्रव महाभयं स्तंभय २, झं २, हं ह, दर २, पर २, खर २, खड्ग शस्त्रेण सद्विद्यया घातय घातय, पातय २, चंद्रहास शस्त्रेण छेदय छेदय, भेदय २, झं २, हं २, खं २, घं २, दं २, फट् २, घे २, हां २, आं क्रौं क्ष्वीं क्षीँ - हीं क्लीं ब्लूं द्राँ क्रौं क्षीं ४ ज्वालामालिन्या ज्ञापयति स्वाहा ।
ज्वालामालिनीमन्त्र स्तोत्र
ॐ नमो भगवते श्रीचन्द्रप्रभजिनेन्द्राय शशाङ्कशङ्खगोक्षीरहारधवलगात्राय घातिकर्मनिर्मूलोच्छेदनकराय जातिजरामरणविनाशनाय त्रैलोक्यवशङ्कराय सर्वसत्वहितङ्कराय सुरासुरेन्द्रमुकुटकोटिघृष्टपादपीठाय संसारकान्तारोन्मूलनाय अचिन्त्यबलपराक्रमाय अप्रतिहतचक्राय त्रैलोक्यनाथाय देवाधिदेवाय धर्मचक्राधीश्वराय सर्वविद्यापरमेश्वराय कुविद्यानिधनाय,
तत्पादपङ्कजाश्रमनिषेविणि ! देवि ! शासनदेवते ! त्रिभुवनसक्षोमिणि । त्रैलोक्याशिवापहारकारिणि ! स्थावरजङ्गमविषमविषसंहारकारिणि ! सर्वाभिचारकर्माभ्यवहारिणि ! परविद्याच्छेदिनि ! परमन्त्रप्रणाशिनि ! अष्टमहानागकुलोच्चाटनि ! कालदुष्टमृतकोत्थापिनि ! सर्वविघ्नविनाशिनि ! सर्वरोगप्रमोचनि ! ब्रह्मविष्णुरुद्रेन्द्रचन्द्रादित्यग्रहनक्षत्रोत्पातमरणभयपीडासंमर्दिनि ! त्रैलोक्यमहिते !
८३
Jain Education International For Private & Personal Use Only www.jainelibrary.org