Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
२४२:
[ ९ न० उल्लासः ]
काव्यादर्शनामस्संकेतसमेत:
ननु स्वस्तिादिगुणभेदाद्भिन्नप्रयत्नोच्चार्याणां तदभेदादभिन्न प्रयत्नोच्चार्याणां च शब्दानां बन्धेऽलंकारान्तरप्रतिभोत्पत्तिहेतु: शब्द श्लेषोऽर्थश्लेषश्चेति द्विविधोऽप्ययमर्थालंकारमध्ये परिगणितोऽन्यैरिति कथमयं शब्दालंकारः । उच्यते - इह दोषगुणालंकाराणां शब्दार्थगतत्वेन यो विभागः सोऽन्वयव्यतिरेकाभ्यामेव व्यवतिष्ठते । तथा हि-कष्टत्वादिगतत्वाद्यनुमासादयो व्यर्थत्वादिमोदयाद्युपमादयस्तद्भावतदभावानुविधायित्वा देव शब्दार्थगतत्वेन व्यवस्थाप्यन्ते ।
5
भङ्गः शब्दश्लेषः ॥
ननु स्वरितेति । स्वरितोदात्तादिस्वरभेदात्प्रयत्नभेदे शब्द श्लेषो यत्र प्रायेण 10 पदमङ्गो भवति । यत्र तु स्वरितादिगुणभेदो नास्तीत्यभिन्न प्रयत्नोच्चार्यत्वे सति प्रयत्नादिसाम्याद् अभङ्गपदत्वेऽथश्लेषः । एष च प्राप्तेष्वलंकारान्तरेष्वारभ्यमाणबाधकत्वात् तत्यतिभोत्पत्तिहेतुरिति द्विप्रकारोऽप्ययं श्लेषोऽर्थालंकार इति केचित् । यथा -
रक्तच्छदत्वं विकचा वहन्तो नालं जलैः संगतमादधानाः । निरस्य पुष्पेषु रुचि समग्रां पद्मानि रेजुः श्रमणा यथैते ॥
09
15
1
- अत्र 'रक्तच्छदत्वम् इत्यादौ अर्थद्वयाश्रितत्वाद् अर्थश्लेषः । 'नालम् - इत्यादौ च शब्दद्वयाश्रितत्वाच्छन्द श्लेषः प्रयत्नादिभेदाच्च प्रातीतिक एव शब्दभेदः, ततव 'रक्तच्छदे 'त्यत्र एकट्टन्तगतफलद्वयन्यायेन अर्थद्वयस्य शब्दे श्लिष्टत्वम् । 'नालम्' इत्यत्र तु जतुकाष्ठन्यायेन स्वयमेव शब्दयोः श्लिष्टत्वमि- 20 त्युभयरूपोऽप्ययमर्थालंकारः, तद् निषेधयन्नाह - इहेति । शब्दगतत्वेनार्थगतत्वेन च यो विभागो व्यवस्था दोषादीनां सोऽन्वयव्यतिरेकाभ्यामेव । सति तस्मिन् भवतीत्यन्वयः, असति तु न भवतीति व्यतिरेकः । एतदेव तथा हि-इत्यनेन व्याचष्टे । कष्टत्वादयः शब्ददोषा, गाढत्वादयः शब्दगुणाः, अनुप्रासादयः शब्दालंकारा, व्यर्थत्वादयोऽर्थदोषाः, प्रौढयादयोऽर्थगुणा, उपमादयो- 25 ऽर्थालंकाराः शब्दार्थगतत्वेन व्यवस्थाप्यन्ते, ततोऽयमर्थालंकार इति न वाच्यं, अन्वयव्यतिरेकाभ्यां शब्दगतत्वेन प्रतीयमानत्वात् । तथा हि 'परगोत्राणाम् ' इत्यत्र गोत्रादिशब्दप्रयोगे ऽलंकारः, गिर्यादिप्रयोगे तु नेति शब्दालंकार एवायम् । यश्चाभङ्गत्वमात्रेण अर्थश्लेषत्वमभिमतम् उद्भटस्य तदपि नैवोपपन्नमित्याह -

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374