Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
३१४
काव्यादर्शनामसंकेतसमेतः [१०० उल्लासः ] यथा वाबिम्बोष्ठ एक रागस्ते तन्वि पूर्वपदृश्यत ।
अधुना हृदयेऽप्येष मृगशावाक्षि लक्ष्यते ॥५१॥ . रागस्य वस्तुतो भेदेऽप्येकतयाध्यवसितत्वादेकत्वमविरुद्धम् ।
तं ताण सिरिसहोअररप्रणाहरणम्मि हिअअमेक्करसम् । बिम्बाहरे पिआण"निवेसि कुसुमबाणेण ॥१६॥
अन्यस्ततोऽन्यथा । अनेकमेकस्मिन्क्रमेण भवति क्रियते वा सोऽन्यः । क्रमेणोदाहरणम् --
मधुरिमरुचिरं वचः खलानाममृतमहो प्रथमं पृथु व्यनक्ति। 10 अथ कथयति मोहहेतुरन्तर्गतमिव हालहलं विषं तदेव ॥५१७॥ तद्गुहं नतभित्ति मन्दिरमिदं लब्धावकाशं दिवः ___ सा धेनुर्जरती नदन्ति करिणामेता घनाभा घटाः। स क्षुद्रो मुसलध्वनिः कलमिदं संगीतकं योषिता
माश्चर्य दिवसैद्विजोऽयमियती भूमि परां प्रापितः ॥५१८॥ 15 यथा वेति । प्रकारान्तरोपक्षेपार्थम् ॥ 'बिम्बोष्ठे 'ति । अत्र प्राच्यमाश्रयमत्यजत एव रागस्यैकस्य हृदयेऽपि वृत्तिनिबद्धा । एवं लक्षणमवान्तरं भेदमा श्रित्य एकत्रैव उदाहरणत्रयं दर्शितम् ॥
'रागस्य ' इति । अन्यो हि राग ओष्ठगतस्ताम्बूलादिजनितोऽभ्यश्च चित्त इति भेदेऽपि अभेदोपचारः ॥
20 एकमनेकत्र क्रियते, यथा-'तं ताण' इति । 'तद् हृदयं निःशङ्कव्यवसायं तेषामसुराणामिन्द्रमपि अभिभवतां श्रीसहोदराणां रत्नानामा समन्ताद्धरणे एकरसं तत्परं कुसुमबाणेन सुकुमारतरोपकरणेनापि प्रियाणां बिम्बाधरे निवेशितम् । चुम्बनादिसक्तं कृतं यद् अत्यन्तं विजिगीषा-जाज्वल्यमानमभूद ' इत्यर्थः । सकलरत्नसारतुल्यो बिम्बाधर इति तेषां बहुमानो वास्तव एवेति प्रतीयमानो 25 पमापि ॥
‘मधुरिमे 'ति । अत्र अनेकममृतं हालाहलं च एकस्मिन् खलवचसि आधारे भूतम् ॥
तद्गेहम्' इति । अत्र अनेकं गेहादि एकस्मिन् द्विजे दिवसैः कृतम् ॥

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374