Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
[ १० द० उल्लासः ]
काव्यप्रकाशः ।
प्रकाशयतीति तस्यात्र पुनरुपादाने प्रयोजनाभावादनुपादेयता यत् तदपुष्टार्थत्वं पुनरुक्तता वा दोषः । यथास्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भिततापया । अनुमानपरिग्रहया स्थितं रुचिरया चिरयायिदिनश्रिया || ६०० || अत्र तिग्मरुचेः ककुभां च यथा सदृशविशेषणवशेन व्यक्तिविशेषपरिग्रहेण च नायकतया व्यक्तिः, तथा ग्रीष्मदिवस श्रियोsपि प्रतिनायिकात्वेन भविष्यतीति किं दयितयेति स्वशब्दोपादानेन ।
षोपमायास्तु स विषयः, यत्रोपमानस्योपादानमन्तरेण साधारणेष्वपि विशेषणेषु न तथा प्रतीतिः । यथास्वयं च पल्लवाताम्रभास्वत्करविराजिनी | प्रभातसंध्येवास्वापफललुब्धेहितपदा || ६०१ ||
इति अप्रस्तुतप्रशंसायामप्युपमेयमनयत्र नीया प्रतीतं न पुनः प्रयोगेण कदर्थनां नेयम् । यथा
३४९
5
प्रधानो मणिस्तृणमणिः ' । ' न कम्पते ' न बिभेतीत्यर्थः ॥ विशिष्टसामान्येति । अचेतनत्वेन विशेषितं यत् सामान्यं तद्द्वारेण प्रस्तुतस्य प्रभोः प्रतीतेः प्रभुमिवेत्यधिकम् । यथा वा -
10
आहूतेषु विहंगमेषु मशको नायान्पुरो वार्यते
मध्ये वा "रि वा 'संस्तृणमणिर्धत्ते मणीनां धुरेंमें । खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां
धिक्सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम् ||६०२॥ त्राचेतसः प्रभोरप्रस्तुत - विशिष्ट - सामान्यद्वारेणाभिचिरयायिदिनो दीर्घाहा निदाघः ॥ यथा सदृशविशेषणेति । ' रवेः करै: ' इति 20 सदृशमनुकूलं विशेषणं, दिनश्रियास्तु 'विजृम्भिततापया' इत्यादि सदृशं विशेषणम् । व्यक्तेर्लिङ्गस्य विशेषः पुंस्त्वं स्त्रीत्वं च । नायकतयेति । नायकश्च नायिका चेति एकशेषः ॥
ननु, यथा दयिते दयितां करैः स्पृशति संति दयितान्तरस्य तापो भवति तथा रवेः करैः ककुभः स्पृशति सति चिरयायिदिन श्रियोऽपि ताप इति श्लेषो- 25पमेयमिति उपादेयमेव ' दयितया ' इति पदमित्याह - श्लेषोपमायास्त्विति ॥
6
15

Page Navigation
1 ... 369 370 371 372 373 374