Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 341
________________ 10 [१०.९० उल्लासः ] काव्यप्रकाशः । यथोत्तरं चेत्पूर्वस्य पूर्वस्यार्थस्य हेतुता। तदा कारणमाला स्यात् उत्तरमुत्तरं प्रति यथोत्तरम् । उदाहरणम्जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षों विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते गुणानुरागप्रभवा हि संपदः ॥२६॥ 5 "हेतुमता सह हेतोरभिधानकभेदतो हेतुः' इति हेत्वलंकारोऽत्र न लक्षितः। आयुघृतमित्यादिरूपो ह्येष न भूषणतां कदाचिदईति । वैचित्र्याभावात् । अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः। रम्योऽयमेति संप्रति लोकोत्कण्ठाकरः कालः ॥५२७॥ स्त्रम् ' । एकैकस्योदाहरणत्वाद् दीपकभ्रान्ति कार्या ॥११७॥३९॥] __हेतुमतेति । रुद्रटेन हेतुरलंकार उक्तः, स न वाच्यः । तथा हि षोढा लक्षणोक्ता - 'कुन्ताः प्रविशन्ति' इत्यादौ उपादानलक्षणा १, 'गायां घोषः' इति लक्षणलक्षणा २, द्विरूपापीयं शुद्धोपचारेणामिश्रत्वात् । 'गौर्वाहीकः' इति गौणी सारोपा ३, 'गौरयम् इति गौणी साध्यवसाना ४, 'आयुर्घतम्' इति 15 शुद्धा सारोपा ५, 'आयुरेवेदम् ' इति साध्यवसाना शुद्धा ६, एषु चतुःषु उपचारमिश्रत्वम् । ततो गौणलक्षणायां सादृश्यसंपत्ययाद् वैचित्र्यं, यथा- 'इयं गेहे लक्ष्मीरियममृतवतिर्नयनयोः' इत्यादौ अतिशयोक्तौ । यत्र तु-- __ आयुर्घतं नदी पुण्यं भयं चौरः सुखं प्रिया । वैरं धूतं गुरुर्ज्ञानं श्रेयो ब्राह्मणपूजनम् ॥ -इत्यादौ कार्यकारणसंबन्धोपचारे शुद्धलक्षणासद्भावः, तत्र सादृश्यामा वेन हेतुमात्रस्य वैचित्र्याभावान हेतुरलंकारः ।। 'अविरलकमले 'ति । प्रभूतकमलविकासहेतुत्वाद् वसन्तकाल एव तथा । एवमुत्तरत्रापि । अत्र तत्पुरुषो, न तु 'अविरलानां कमलानां विकासो यत्र' इति बहुव्रीहिः, हेतुहेतुमतोरभेदाभावपसनात् । अत्र तु रुद्रटोदाहते 'काव्यत्वमनु- 25 प्रासादेव' इत्याह- कोमलानुप्रासेति । 'यद्यपि अव्यभिचारितयैव विकासादीनां नैरन्तर्येण जननमिहोपचारप्रयोजने व्यायं तद् असुन्दरमपि गुणीभूतव्यायनि... बन्धनं भवतीति प्राक्मतिपादितमेव, तथापि अलंकारचिन्तायाः पक्रान्तत्वात् - . तद् अपहुत्यैवावधारणगर्भमिदमभिहितम् , अत एव तटस्थतयैव उक्तं 20

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374