Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
३२४
काम्यादर्शनामसंकेतसमेत: [१० १० उल्लास: ] साधनान्तरोपकृतेन का यदक्लेशेन कार्यमारब्धं समाधीयते स समाधिर्नाम । उदाहरणम्
मानमस्या निराकर्तुं पादयो, पतिष्यतः।
उपकाराय दिष्टयेर्दैमुदीर्ण घनगर्जितम् ।।५३५॥ समं योग्यतया योगो यदि संभावितः कचित् ॥१२॥ 5 इदमनयोः श्लाघ्यमिति योग्यतया संबन्धस्य नियतविषयमध्यवसानं चेत्तदा समम् । उदाहरणम्धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी.
रूपे देवोऽप्ययम पैमो दत्तपत्रः स्मरस्य । जातं दैवात्सदृशमनयोः संगतं यत्तदेत.
10 च्छृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ॥५३६॥ यथा वा
चित्रं चित्रं बत बत महचित्रमेतद्विचित्रं ___जातो दैवाचितरचनासंविधाता विधाता। यनिम्बानां परिणतफलस्फीतिरास्वादनीया
.. 15 यञ्चैतस्याः कवलनकलाकोविदः काकलोकः ॥५३७॥ - कचिद्यदतिवैधान्न श्लेषो घटनामियात् ।।
कर्तुः क्रियाफलावासि वानर्थश्च यद्भवेत् ॥१२६॥ साधनान्तरेति । कारणान्तरेण कृतोपकारेणेत्यर्थः । कर्तुः कार्य कुर्वतः कार्यस्य कारणान्तरसंबन्धाद् यत् सुकरत्वं स सम्यगाधानात् समाधिः ॥ 20 'मानम् ' इति । अत्र माननिराकरणे कार्ये पादपतनं कारणम् । तस्य सौकर्यार्थ कारणान्तरस्य धनगर्जितस्य योगः ॥ [४६॥].
योग्यतयेति । उत्कृष्टस्य उत्कृष्टं निकृष्टस्य निकृष्टं योग्यमिति योग्यता ॥ इदमिति संगतम् । योग्यतया सममिति व्यपदेशः ॥
'धातुः' इति । अत्र उचितस्य नायकयुगलस्य उचितं संघटनम् ॥ यथा वेति 25 निकृष्टविषयत्वेन । 'चित्रम्' इति । अत्र निकृष्टानां निम्बानां काकानां च योगः ॥१२३।। [४७॥]
समप्रस्तावे विषममाह- कचिदिति ॥

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374