Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
..३३४
- काव्यादर्शनामसंकेतसमेतः [१० १० उल्लासः ] सैषी सर्वैव वक्रोक्तिरनयार्थों विभाव्यते । यत्नोऽस्यां विभिः कार्यः कोऽलंकारोऽनया विना ॥इति।। स्वमुत्सृज्य गुणं योगादत्युज्ज्वलगुणस्य यत् । वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः ॥१३७॥
वस्तु तिरस्कृतनिजरूपं केनापि समीपगतेन प्रगुणतया स्वगुणसंपदोपरक्तं तत्प्रतिभासमेव यत्समासादयवि स तद्गुणः । तस्याप्रकृतस्य गुणोऽत्रास्तीति ।।
उदाहरणम् - विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या।। रत्नैः पुनयंत्र रुचिं रुचा स्वामानिन्यिरे वंशकरीरनीलैः ॥५६४॥ 10
अत्र रवितुरगापेक्षया गरुडाग्रजस्य, तदपेक्षया च हरिन्मणीनां प्रैगुणवर्णना।
तद्रूपाननुहारश्चेदस्य तत्स्यादतद्गुणः ।
यदि तु तदीयं वर्ण संभवन्त्यामपि योग्यतायामिदं न्यूनगुणं न गृह्णीयात् तदा भवेदतद्गुणो नाम । उदाहरणम्धवलोऽसि जैईवि सुन्दर तदवि तैऐ मज्झ रजिअं हिययम् ।
रायभरिए वि हिअए मुहै णिहित्तो ण रत्तोऽसि ॥५६५॥ 'सैषा' इति । 'सा' इत्यनुवादक, 'एषा' इति विधायकम् । मा वक्रोक्तिरेषैव अतिशयोक्तिरेव, नान्येत्यर्थः, 'वक्राभिधेयशब्दोक्तिस्ष्टिा वाचामलंकृतिः' इति वचनात् । शब्दार्थयोर्वक्रता लोकोत्तीर्णेन रूपेण अवस्थानम् । 'लोको- 20 तरेति अथ चातिशयोक्तिः सर्वालंकारसामान्यम् ' इति भामहः ॥
विमिन्ने 'ति । 'करीरमङ्कुरः' । अत्र रविरथाश्वानामरुणवर्णस्वीकारः । तस्यापि गारुत्मतमणिप्रभास्वीकार इत्याह-रवीति । प्रगुणवर्णतेति, प्रकृष्टगुणवर्णना । न चेदं मोलितम् । मीलिते हि प्रकृतं वस्तु वस्त्वन्तरगुणोपरक्ततया प्रतीयत इत्यस्ति अनयोर्भेदः ॥ एवं सामान्यालंकारेऽपि स्वगुणपरित्यागो 25 नास्ति वस्तुन इति ततोऽप्यस्य भेदः ।।१३४॥ [५८||]
तस्योत्कृष्टगुणस्य अस्मिन् गुणा न सन्तीति अतद्गुणः ॥ 'धवलोऽसि ' इति । रचितं जनिताभिष्वङ्गमपि । रागः प्रसक्तिरपि । अत्र पूर्वार्धे विरोधोऽनन्तरं भिन्नाधारतयैव रक्तारक्तत्वयोः प्रतीतिः । अत्र अतिरक्तहृदयसंपर्काद् नायकस्य

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374