Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
काव्यप्रकाशा
३३३
१०६० उल्लासः]
विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः। एकात्मा युगपवृत्तिरेकस्यानेकगोचरा ॥१३५॥ अन्यत्प्रकुर्वतः कार्यमशक्यस्यान्यवस्तुनः । तथैव करणं चेति विशेषस्त्रिविधः स्मृतः ॥१३६॥
पसिद्धाधारपरिहारेण यदाधेयस्य विशिष्ट स्थितिरभिधी- 5 यते स प्रथमो विशेषः । उदाहरणम्दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् ।
रमयन्ति जगन्ति गिरः कथमिव कवयो न ते बन्धाः ॥५६०॥ - एकमपि वस्तु यदेकेनैव स्वभावेन युगपदनेकत्र वर्तते स द्वितीयः । उदाहरणम्
10 सा वसइ तुज्झ हिअए स चिअ अच्छीम सा अ सवैणेसु । अम्हारिसाण सुन्दर उवासो कैत्य पाणि ।।५६१॥
यदपि च किंचिद्रमसेनारममाणस्तेनैव यत्नेनाशक्यमपि कार्यान्तरमारभते सोडरो विशेषः । उदाहरणम्स्फुरददभुतरूपमुत्पतापज्वलनं त्वां सृजतानवद्यविद्यम् ।
15. . विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ॥५६२॥ यथा वा
गृहिणी सचिवः सखा मिथः प्रियशिष्या ललिते कलाविधौ ।
करुणाविमुखेन मृत्युना हरता त्वां बैंत किं न मे हृतम् ।।५६३॥ अत्र चैवंविधविषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते, तां विना- 20 प्रायेणालंकारत्वायोगात् । अत एवोक्तम्
एकात्मेति । एकस्वभावः ।। 'दिवम्' इति । अत्र कवीनामाधाराणामभावेऽपि आधेयानां गिरामवस्थितिः । अनन्यत्र भावो विषयार्थ इति विषयत्वेन तेषामाधारत्वात् ॥
'सा वसइ ' इति । 'अस्मादृशीनां सुन्दर अवकाशः कुत्र पापानाम् ।' 25 अत्र एकस्या योषित एकेनैव वसनस्वभावेन हृदयादौ युगपद् अवस्थानम् ॥
__'स्फुरद् ' इति । अत्र त्वां सृजता तथैवाशक्यमपि स्मरसूर्यजीवलक्षणं कृतम् । अशक्यग्रहणात् ' इसन् पचति' इत्यादी नालंकारः ॥

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374