Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 363
________________ ३४१ 10 ( १०१० उल्लासः ] काव्यप्रकाशः। इत्यत्र पुनरालिङ्गनमुपमां निरस्यति, सदृशं प्रति प्रेयसीमयुक्तस्यालिङ्गनस्यासंभवात् । पादाम्बुजं भवतु नो विजयाय मजु मीरशिभितमनोहरमम्बिकायाः ॥५७६॥ इत्यत्र मनीरशिञ्जितमम्बुजे प्रतिकूलमसंभवादिति रूपकस्य 5 बधिस्य, न तु पादेऽनुकूलमित्युपमायाः साधकमभिधीयते, विध्युमर्दिनो बाधकस्य तदपेक्षयोत्कटत्वेन प्रतिपत्तेः । एवमन्यत्रापि सुधीभिः परीक्ष्यम् । स्फुटमेकत्र विषये शब्दार्थालंकृतिबयम् । व्यवस्थितं च 'अभिन्ने च पदे स्पष्टतया यदुभावपि शब्दार्थालंकारौ व्यवस्था समासादयतः सोऽप्यपरः संकरः । उदाहरणम्-- स्पष्टोल्लसत्किरणकेसरसूर्यबिम्ब विस्तीर्णकर्णिकमथो दिवसारविन्दम् । नमुपमाया बाधकं प्रमाणम् । उपमायां हि उपमेयस्य राज्ञः माधान्यं, तत्रैव 15 चित्तविश्रान्तेः । न च स्वभर्तृसदृशमन्यं प्रेयसी काचिद् आलिङ्गति ॥ सदृशमिति, राजानम् ॥ . आनन्दमन्थरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य । . पादाम्बुजं भवतु........। -इत्युत्तरार्ध चन्द्रचूडचरिते। अत्र 'पादाम्बुजमिव' इति उपमा ।। उपमायां 20 हि पादस्य प्राधान्यं, पादे च मञ्जीरशिञ्जितयोगो घटते । 'पाद एवाम्बुजम्' इति रूपके चाम्बुजस्य प्राधान्यं, अम्बुजे च मीरशिञ्जितं न घटते इति प्रतिकूलत्वाद् रूपकबाधकत्वं, न तु 'पादेऽनुकूलम्' इति रूपकं प्रति यन्मञ्जीरशिजितं धारकं तदेव पादानुकूल्याद् उपमां प्रति साधकं प्रमाणमिति न वाच्यमित्याह विध्युपमर्दिन इति । रूपकविधानच्छेदिनो बाधकस्य मञ्जीरशिञ्जितस्य यद्यपि 25 साधकत्वं बाधकत्वं चोभयमपि अस्ति, तथापि “बाधकत्वेनैव व्यपदेशा भवन्ति' इति न्यायात् बाधकत्वस्यैव प्राधान्यं, साधकत्वापेक्षया बलीयस्त्वेन उत्कंटतया प्रतीतेः ॥ साधकबाधकामावे तु संदेहसंकरः, यथा उदाहृतं पाक् ॥१३८॥ अथैकस्मिन्वाचकेऽनेकालंकारानुभवेशलक्षणं तृतीयं संकरमाह - स्फुट- 30 A

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374