Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 352
________________ ३३० काव्यदर्शनामसंकेतसमेतः प्राकरणिकमाश्रीयते । तस्य तथाविधस्य दृष्टौ सत्यां यदमाकरणिकतया संवेदनं स भ्रान्तिमान् । न चैष रूपकं प्रथमातिशयोक्तिः तत्र वस्तुनो भ्रमस्याभावात् इह चार्थानुगैधनेन संज्ञायाः प्रवृत्तेस्तस्य स्पष्टमेव प्रतिपन्नत्वात् । " | १० द० उल्लासः ] उदाहरणम् कपाले मार्जारः पय इति कलेढि शशिनस्तरुच्छिद्रप्रोतान्विसमिति करी संकलयति । रवान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति प्रभामतश्चन्द्रो जगदिदमहो विप्लवैयति ॥ ५५३ ॥ आक्षेप उपमानस्य प्रतीपमुपमेयता । तस्यैव यदि वा कल्प्या तिरस्कार निबन्धनम् || १३३|| अस्य धुरं सुतरामुपमेयमे वोढुं प्रौढमिति कैमर्थक्येन यदुपमानमाक्षिप्यते, येदेपि तस्यैवोपमानतया प्रसिद्धस्योपमानान्तर विवक्षयानादरार्थमुपमेयभावः कल्प्येत तदुपमेयस्योपमानं प्रति प्रतिकूलवर्तित्वादुभयरूपं प्रतीपम् | क्रमेणोदाहरणम् - oraritaa सप्रतापगरिमण्यग्रेसरे त्यागिनां देव त्वय्यवनीभरक्षयभुजे निष्पादिते वेधसा । 5 10 15 प्रथम [ तिशयोक्तिः ]वेति, निगीर्याध्यवसानलक्षणा ॥ इह चार्थेति । भ्रान्तिचित्तधर्मो विद्यते अस्मिन भणितिप्रकारे इत्यर्थान्वयेन भ्रान्तिमान्, इत्येवंरूपायाः संज्ञायाः प्रवृत्तेस्तस्य भ्रमस्य प्रतिपन्नत्वम् । भ्रान्तिश्चात्र असादृश्य हेतु केति, न 20 महारादिहेतुज्ञानस्यालंकारस्य विषयः, यथा - दामोदरकराघातविह्वलीकृतचेतसा । दृष्टं चाणूर मल्लेन शतचन्द्रं नभस्तलम् ॥ भ्रान्तिच विच्छिन् कविप्रतिमोत्थापितैव ग्राह्या, न स्वरसोत्थापिता · शुक्तिकारजतवत् । एवं 'स्थाणुर्वा पुरुषोऽयम्' इति संशयेऽपि ज्ञेयम् ॥ १३० ॥[ ५४ ॥ ] 25 आक्षेप इति । उपमेयस्य उपमानमारोद्वहनसामर्थ्याद् यद् उपमानस्य कैमर्थक्येन आक्षेप आलोचनं क्रियते तदेकं प्रतोपम् यच्च उपमानत्वेन प्रसिद्धस्य चन्द्रादेरुपमानान्तरप्रतिष्ठापयिषयानादरार्थमुपमेयत्वं कल्प्यते तद् द्वितीयम् ।। " ' लावण्ये 'ति । ' अत्र इन्द्वादय उपमानानि कैमर्थक्येनाक्षिप्तानि । अत्र

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374