Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 350
________________ ३२८ [ १० ६० उल्लासः ] काव्यादर्शनामसंकेतसमेतः अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरित मृगदृशां स्वतो लीलया 'तदत्र न मदोदयः कृत पदोऽपि संलक्ष्यते ॥ ५४७॥ अत्र दृक्तरतादिकमङ्गस्य लिङ्गं स्वाभाविकम्, साधारणं च मदोदयेन । तत्राप्येतस्य दर्शनात् । ये कन्दरा निवसन्ति सदा हिमाद्रेत्वत्पातशङ्कितधियो विशा द्विषस्ते । अध्यङ्गमुत्पुलकमुद्वहतां सकम्पं तेषामहो बत भियां न बुधोऽप्यभिज्ञः ||५४८ || अत्र तु सामर्थ्यादवसितस्य शैत्यस्यागन्तुकत्वा तत्प्रभवयोरपि कम्पपुलकयोस्ताद्र्ध्यम् । समानतया च भयेष्वपि तयोरुपलक्षितत्वात् । स्थाप्यतेऽपोह्यते वापि यथापूर्वं परं परम् । विशेषणतया यत्र वस्तु सकावली द्विधा ॥ १३१ ॥ * पूर्व प्रति यत्रोत्तरोत्तरस्य वस्तुनो वीप्सया विशेषणभावेन स्थापनं निषेधो वा संभवति, सा द्विधा बुधैरेकावलीति, भण्यते । क्रमेणोदाहरणम् पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्गयः । रूपं समुन्मीलितमद्विलासमस्त्रं विलासाः कुसुमायुधस्य ॥ ५४९ ॥ 5 10 15 20 न तु धर्मसाम्याद् ऐकात्म्यमित्यनयोर्भेदः || सहजेन, यथा- ' अपाङ्गे'ति । अत्र तरलत्वादिना स्वाभाविकेन लक्ष्मणा मदोदयकृतं दृक्तारल्यादि तिरोहितम् ।। तत्रापीति । मदोदयेऽपि दृक्तारल्यादिदर्शनात् ॥ आगन्तुकेन यथा - 'ये कन्दरासु' इति । ' शत्रूणां संबन्धित्वेन भयानां सुधीरपि न शिक्षितः । अत्र हिमाद्रिकन्दरानिवाससामर्थ्यप्रतिपन्नेन शैत्येन 25 समुद्भावित आगन्तुक कम्परोमाञ्चौ भयकृतयोस्तयोस्तिरोधायकौ ॥ तत्प्रभाव - योरिति शैत्यसमुत्थयोः । तादूप्यमिति आगन्तुकरूपत्वम् | भयोत्थकम्पपुलकसादृश्यं च, भयेष्वपि कम्पपुलकयोर्हष्टत्वात् ॥ १२८॥ [५१ ॥ ] स्थापनं विधिः । अपोहो निषेधोऽन्यव्यवच्छेदः । सनियमो विधिरित्यर्थः ॥ स्थापने, यथा-' पुराणि 'इति । अत्र वराङ्गनारूपमित्यादि ज्ञेयम् ॥. अपोहेन 30

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374