Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
[ १०. ६० उल्लासः ]
काव्यप्रकाशः
चनमुना वाक्येन समुनीयते । न चैतत्काव्यलिङ्गम । उत्तरस्य ताद्रूप्यानुपपत्तेः । न हि प्रश्नस्य प्रतिवचनं जनको हेतुः । नापीदमनुमानम् । एकधर्मिनिष्ठतया साध्यसाधनयोर निर्देशादित्यलंकारान्तरमेवोत्तरं साधीयः ।
मादनन्तरं लोकातिक्रान्तगोचरतया यदसंभाव्यरूपं प्रतिवचनं स्यात् तदपरमुत्तरम् । अनयोश्च सकृदुपादाने न चारुताप्रतीतिरित्यसकृदित्युक्तम् । उदाहरणम्
काविसमा देगे कि लद्ध जं जणो गुणग्गाही । किं सुक्ख सुकलत्तं किं दुर्गिझं खलो लोओ ||५३०॥ प्रश्नपरिसंख्यायामन्यव्यपोह एव तात्पर्यम्, इह तु वाच्य एव विश्रान्तिरित्यनयोर्विवेकः ।
कुतोऽपि लक्षितः सूक्ष्मोऽप्यर्थोऽन्यस्मै प्रकाश्यते ॥१२२॥ धर्मेण केनचिद्यत्र तत्सूक्ष्मं परिचक्षते ।
कुतोऽपि आकारादिङ्गिताद्वा । सूक्ष्मस्तीक्ष्णमतिसंवेद्यः । उदाहरणम्
-
३२१
एकाकिनी यदबला तरुणी तथाह
मस्मिन् गृहे गृहपतिश्च गतो विदेशम् ।
किं . याचसे तदिह वासमियं वराकी
मान्धबधिरा ननु मूढ पान्थ ॥
- अत्र ' मम निवासो दीयताम्' इति प्रश्न उत्तरादुन्नीयते ॥ एतदिति उत्तराभिधानमलंकरणम् || उत्तरस्येति प्रतिवचनस्य ॥ तद्रूपतेति काव्यलिङ्गतानुपपत्तेः ॥ अत्रैव हेतुमाह - न हीति ॥ एकधर्मीति । प्रश्नो अन्यत्र प्रतिवचनं चान्यत्रेति । अनयोश्चेति प्रतिवचनयोः ||
5
10
15
20
' का विसमे 'ति अत्र दैवगत्यादि निगूढत्वाद् असंभावनीयमसत्कृत्प्रश्नपूर्वकमुत्तरं निबद्धम् ॥ न चेयं परिसंख्या, व्यवच्छेद्यव्यवच्छेदकयोरत्र अभावात् - 25 इत्याह- प्रश्नपरिसंख्यायामिति । इह प्रश्नाद् उत्तरमात्रं, नान्यव्यपोहः ॥ [ ४२ ॥ ] कुशाग्रीयमतिभिराकारेङ्गिताभ्यां संलक्षितस्यार्थस्य विदग्धं प्रति प्रकाशनं यत् तत् सूक्ष्मावगमकारणात् सूक्ष्ममलंकारः ॥
દર્

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374