Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
...
10
:"३१८
काव्यादर्शनामसंकेतसमेतः [१०६० उल्लासः ] प्रमाणान्तरावगतमपि वस्तु शब्देन प्रतिपादितं प्रयोजनान्तरा भावात्सदृशवस्त्वन्तरव्यवच्छेदाय यत्पर्यवस्यति सा मवेत्परिसंख्या। अत्र च कथन पश्नपूर्वकं तदन्यथा च परिदृष्टम्, तयोभयत्र व्यपोह्यमानस्य प्रतीयमानता वाच्यत्वं चेति चत्वारो भेदाः। क्रमेणोदाहरणम्किमासेव्यं पुंसां सविधर्म वधं घुसरितः
किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः। किमाराध्यं पुण्यं किममिलषणायं च करुणा
यदासक्त्या चेतो निरवधिविमुक्त्यै प्रभवति ॥२२॥ किं भूषणं सुदृढमत्र यशो न रत्न
किं कार्यमार्यचरितं सुकृतं न दोषीं। किं चक्षुरपतिहतं धिषणा न नेत्रं ___ जानाति कस्त्वदपरः सदसद्विवेकम् ॥५२३॥ कौटिल्यं कचनिचये करचरणाघरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ।।५२४॥
15 भक्तिभवे न विभवे व्यसनं शास्त्रे न युवतिकामाने ।
चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ॥५२५॥ प्रतिपायेन ज्ञातं प्रयोजनान्तरभावादिति वस्त्वन्तरव्यवच्छेदलक्षणं प्रयोजनं विना यत् प्रयोजनान्तरं नास्ति ।। पृष्टे प्रतीयमानता, यथा - ' किमासेव्यम् ' इति । 'येषां पूर्वोक्तानामासत्त्यावहितत्वेन'। अत्र 'किम् ' इति प्रश्नानन्तरं आगम- 20 ममाणावगतस्य गङ्गातटस्य सेवनमुपनिबद्धम् । कान्तानितम्बसेवानिषेधाय इतरनिषेधश्चात्र प्रतीयते, न तूच्यते । 'चरणयुगम् ' इत्यत्रापि न मृगलोचना' इति गम्यम् । 'पुण्यम्' इति न 'पापम् ' इति गम्यम् । 'करुणा' इति, न तु 'धनम् ' इति व्यपोह्यार्थाः ॥
पृष्टे वाच्यत्वं यथा- 'किं भूषणम् ' इति । 'आर्य वरितम्' इति शिष्टै- 25 रतुष्ठितम् । अत्र 'न रत्नम् ' इत्यादि निषेध्यं शब्देनैव उक्तम् ॥
. अपृष्ट प्रतीयमानता यथा - 'कौटिल्यम्' इति । न तु वाचि हृदये वेति गम्यम् । तथा करादिषु रागो, न परपुरुषे । तथा कुचयुगले काठिन्य, न अवयवान्तरे मानसे च । नयनयोस्तरलत्वं, न तु स्वभावे ॥
अपृष्टे व्यवच्छेद्यस्य वाच्यत्वं यथा- 'भक्तिः' इति । 'युवतिरेव कामा- 30

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374