Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
३१२
काव्यादर्शनामसंकेतसमेतः [१० ६. उल्लासः ]
स त्वन्यो युगपद्या गुणक्रियाः॥११६।। गुणौ च क्रिये च गुणक्रिये च गुणक्रियाः । क्रमेणोदाहरणम् -
विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च ।
प्रखलमुखानि नराधिप मलिनानि च तानि जातानि ।।५१०॥ • अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे ।
नववारिधरोदयादहोभिर्भवितव्यं च निरौतपत्ररम्यैः ॥११॥ कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसँन्दरभि चक्षुः।
पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षः ॥५१२॥ 'कामिनी' इति सत . 'गलितयौवना' इत्यसत । एवमुत्तरत्रापि । इह विशेष्यस्य शोभनत्वं प्रक्रान्त, विशेषणस्य तु अशोभनत्वम् । 'नृपाङ्गनगतः खलः' 10 इत्यत्र तु नृपाङ्गनगतत्वेन विशेषणस्य शोमनत्वं, विशेष्यस्य खलत्वेन अशोभनत्वमिति विपर्ययात् प्रक्रमभङ्गो दोषः । न त्वत्र कश्चित समुच्चीयमानः शोभनः. अन्यस्तु अशोभन इति सदसद्योगो व्याख्येयः । तथा छत्र शोभनस्य सतोऽशो. भनत्वविवक्षा, 'दुराः स्मर' इत्यत्र तु अशोमनानामेवेति विवक्षितम् । अतः एव 'कथं सोडव्यः' इति सर्वथा दुष्टत्वाभिप्रायेण उपन्यस्तमिति अस्त्यनयोः 15 प्रकारयोर्भदः॥
गुणक्रिया इति बहुवचनं व्याप्त्यर्थम् । तेन गुणक्रियाणां व्यस्तत्वेन समस्तत्वेन च विधायमपरः समुच्चय - इत्याह - गुणौ चेति ॥ · विदलिते 'ति । अत्र विमलत्वं मलिनत्वं युगपद् गुणाववस्थितौ, तयोर्बलं स्वं खलमुखानि चाधारः ॥ क्रियासमुच्चयः, यथा - 'अयम् ' इति । अत्र ' उपनतः' इति ' भवितव्यं च ' 20 इति क्रिये ॥ ' कलुषं च ' इति । कलुषत्वं गुणः, पतनं च क्रिया, तर्योयुगपद् योगः ॥ यथा वा- 'न्यञ्चत्कुञ्चितमुत्सुकं हसितवत्साकूतमाकेकरम् ' इत्यादौ । आकेकरादयो गुणशब्दा, न्यश्चदादयः क्रियाशब्दा इति सामस्त्येन गुणक्रिया योगपी । 'प्रसदिसाप्रमे (?) त्यादीनां च समासकृत्तद्धितेषु संबन्धाभिधानमिति संबन्धस्य वाच्यत्वात्तस्य च सिद्धधर्मरूपत्वेन गुणत्वाद् गुणानां योगपद्यम् । 25 रुद्रटेन तु
व्यधिकरणे वा यस्मिन् गुणक्रिये चैककालमेकस्मिन् । उपजायेते देशे समुच्चयः स्यात् तदान्योऽसौ ॥

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374