Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 323
________________ 5 . [ १०० उल्लासः काव्यप्रकाशः। पेशलमपि खलवचनं दहतितरां मानसं मुँतत्वविदाम् । परुषमपि सुजनवाक्यं मलयजरसवत्यमोदयति ॥४८७॥ क्रौश्चादिरुद्दामहषहढोऽसौ यन्मार्गणानर्गलशातपाते । __ अभूभवाम्भोजदलाभिजातः स भार्गवः सत्यमपूर्वसर्गः ॥४८॥ परिच्छेदातीतः सकलवचनानामविषयः । पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकमध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥४८९।। अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः । 10 क एवं जानीते निजकरपुटीकोटरगत क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥४९०॥ समदमतङ्गजमदजलनिसङ्गतरङ्गिणीपरिष्वङ्गात् । क्षितितिलक त्वयि तटजुषि शंकरजूटपिंगापि कालिन्दी ।।४९१॥ . .. 'पेशलम् ' इति । 'सतत्वविदां परमार्थविदाम्' । अत्र पेशलत्वलक्षणगुणस्य 15 दहन क्रियया परुषत्वलक्षणगुणस्य प्रमोदक्रियया च विरोधः ॥ द्रव्येण यथा 'क्रौञ्चे 'ति । [य]न्मार्गणा एव अनर्गल: शातपातः। 'अम्भोजदलाभिजातः' इति अम्भोजदलमख्यो जातः। अत्र दृषदृढत्वलक्षणगुणस्य अम्भोजदलस्वरूपद्रव्येण विरोषः ।। 'जडयति शीतलयति व्यामोहयति च । ताप उष्णत्वं खेदश्च' । अत्र 20 जडीकरणतापकरणयोः क्रिययोर्विरोधो वस्तुसौन्दर्येण. तदमाप्तिपर्यवसानेन परिहियते ॥ ‘अयम् ' इति । अत्र जलधिद्रव्येण सह पानक्रियाया विरोधो मुनिगतेन महापमावत्वेन परिहियते ॥ द्रव्यस्य द्रव्येण- 'समरे 'ति । अत्र 'गापि यमुना जाता' इति गङ्गा- 25 यमुनारूपयोः श्वेतकृष्णरूपयोर्द्रव्ययोविरोधो, न तु नदीत्वजातेः, विविक्तविष. यत्वेन विरोधस्य दर्शना । ' श्लेषगर्भवे विरोधमतिभोत्पत्तिहेतुः श्लेषः' इति उद्भटः । मतान्तरे तु संकरः, यथा - 'संनिहितबालान्धकारा भास्वन्मूर्तिश्च' इत्यादौ विरोधेन द्वयोरपि श्लिष्टत्वे । एकस्य च श्लिष्टत्वे 'कुपितमपि कलत्र

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374