Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
[ १० ६० उल्लासः ]
काव्यप्रकाशः ।
व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा । व्याजरूपा व्याजेन वा स्तुतिः । क्रमेणोदाहरणम् - हित्वा स्वामुपरोधवन्ध्यमनसां मन्ये न मौलिः परो
लज्जामज्जनमन्तरेण न रमामन्यत्र संदृश्यते । यस्त्यागं तनुतेतरां मुखशतैरेत्याश्रितायाः श्रियः
प्राप्य त्यागकृतावमाननमपि त्वय्येव यस्याः स्थितिः || ४९३ || हे लाजतोधिसत्व वचसां किं विस्तरैस्तोयधे नास्ति त्वत्सदृशः परः परहिताघाने गृहीतव्रतः । - तृष्यत्पान्थजनोपकारघटना वैमुख्यलब्धायशो -
भारोद्वहने करोषि कृतया साहायकं यन्मरोः || ४९४ ॥
३०३
स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुश्चितसव्यपादम् । ददर्श चकीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥ आदि-ग्रहणाद् वेषादि यथा
10
मुखम् ' । अत्र क्रिया 'धूलिधूम्रा ' इति वर्ण्यस्योक्तिः, 'चलत्प्रोथतुण्डः ' इति संस्थानस्योक्तिः, ' शब्दायमानो विलिखति' इति क्रिययोरुक्तिः ॥
स्वभावश्च स्थानकादिरपि यथा
5
हित्वा' इति । कोऽपि राजानमाह । ' मवद्विधः कोऽपि निर्दाक्षिण्यो नास्ति ' | लक्ष्मी सदृशं तु निर्लज्जं किमपि नास्तीत्यर्थः । लज्जाया मज्जनं ब्रुडनम् ॥ ' हे हेले 'ति । अत्र विपरीतलक्षणया वाच्याद् विपरीता प्रतीतिरिति निन्दायां पर्यवसानम् ||
किं वृत्तान्तैः परगृहकृतैः किंतु नाहं समर्थ
स्तूपण स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः । गेहे गेहे विपणिषु तथा चत्वरे पानगोटयामुन्मत्तेव भ्रमति भवतो वल्लभा इन्त कीर्तिः ||
15
वल्लीबल्कपिनद्धधूसरशिराः स्कन्धे दधदण्डकम् इत्यादौ ॥ ॥ १०८ - १०९ ॥ मुखे निन्देति । श्रूयमाणा निन्दा | रूढिस्तु अन्यथा स्तुतौ वाक्यतात्पर्यमिति एका ॥ स्तुतिर्वैति । श्रयमाणा स्तुतिः । रूढिस्तु अन्यथा निन्दायां पर्यवसानमिति द्वितीया ॥ एतदेवाह – व्याजरूपेति । छद्मरूपा निन्दाद्वारिकेत्यर्थः || 20 व्याजेनेति । परमार्थेन तु निन्दैवेत्यर्थः ॥
25

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374