Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 330
________________ ३०८ कान्यादर्शनामसंकेतसमेतः [१० द० उल्लासः ]. नमन्मुक्तः संपत्यतनुरहमग्रेऽप्यनतिमान् महेश क्षन्तव्यं तदिदमपराधद्वयमपि ॥५०॥ अनेकपदार्थता यथा प्रणयिसखीसलीलपरिहासरसाधिगते__ ललितशिरीषपुष्पहननैरपि ताम्यति यत् । वपुषि वधाय तत्र तव शस्त्रमुपतिपतः . पैतति शिरस्यकाण्डयमदण्ड इवैष भुजः ॥५०२॥ एकपदार्थता यथाभस्मोद्धृलन भद्रमस्तु भवते रुद्राक्षमाले शुभं हा सोपानपरम्परां गिरिसुताकान्तालयालंकृतिम् । शरीरः । अग्रे भाविनि काले । इह च वृत्ते प्राग्भवकाले भाविनि च काले यदनमनलक्षणमपराधद्वयकारणं तदेवापराधतया परिणतं सद् अत्र वाक्यार्थों जातः। अतो नमनलक्षणेऽत्र अपराधहेतुरेव वाक्यार्थः । अत्र पादत्रयार्थोऽनेकवाक्याथरूपश्चतुर्थपादार्थहेतुत्वेन उक्तः । अत्र चानुमानसद्भावेऽपि न तेन सह वाक्यार्थीभूतस्य हेतोः संसृष्टिव्यवहारः, उभयोरपि भिन्नदेशत्वाभावात् । अनुमानं तु 15 हेतोरुत्थापकतया उपकारकमिति भवत्याणिसंकरः, किंतु हेतुलक्षणमत्रास्तीति एतदभिसंधाय हेतोरिदमुदाहृतम् । अनमनं छपराधद्वयस्य जनक, तदेव चापराधतया परिणतं, यथा घटकारणं मृद् घटरूपतया परिणमति । एकवाक्यार्थता यथा - मनीषिताः सन्ति गृहेऽपि देवतास्तपः क वत्से क च तावकं वपुः। 20 --अत्र वरमाप्तिहेतुभूततपोनिषेधे 'मनीषिताः' इत्येनकवाक्यार्थरूपो हेतुनिर्दिष्टः॥ 'प्रणयी 'ति । अघोरघण्टो मालती घ्नन् माधवेन संबोधितः। अत्र शस्त्रापक्षेपलक्षणो हेतुः ' शस्त्रम् ' इत्युपक्षिप्तः इति च व्यवच्छेदकत्वेन अनेकपदार्यतया उक्तः । यथा वा 25 मृग्यश्च दर्भाङ्कुरनियंपेक्षास्तवागतिशं समबोधयन् माम् । व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ।। -अत्र 'समबोधयन्' इति संबोधने 'व्यापारयन्त्यः' इत्यादिमृगीविशेषणत्वेन अनेकः पदार्थहेतुरुक्तः ॥ 'भस्मे 'ति । अत्र महामोहे सुखालोकोच्छेदित्वं हेतुर्विशेषणद्वारेण एक- 30

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374