Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
३०६
काव्यादर्शनामसंकेतसमेतः [१० द० उल्लासः ] . मृगलोचनया विना विचित्रव्यवहारपतिभामभाप्रगल्भः ।
अमृतधतिसुन्दराशयोऽयं मुहदा तेन विना नरेन्द्रसूनुः॥४९७॥ परिवृत्तिविनिमयो योऽर्थानां स्यात्समासगैः ॥११३॥ परित्तिरलङ्कारः । उदाहरणम्लतानामेतासामुदितकुसुमानां मरुदयं ।
मतं लास्यं दत्त्वा श्रयति भृशमामोदमसमम् । लतास्त्वध्वन्यानामहह दृशमादाय सहसा
ददत्याधिव्याधिभ्रमिरुदितमोहव्यतिकरम् ॥४९८॥ अत्र प्रथमेऽर्धे समेन समस्य, द्वितीय उत्तमेन न्यूनस्य । नानाविधमहरणैनृप संपहारे
स्वीकृत्य दारुण निनादवतः प्रहारान् । प्रयुक्तारुचित्वाद्यभिधानमुखेन शोभनानामपि चन्द्रादीनामशोभनत्वमुक्तम् ।।
'मृगे 'ति । तया हि प्राग्मोहितः किमपि नाज्ञासीत् । 'सुहृदा' इति । अकल्याणमित्रं हि तस्यासीत् । अत्राशोभनावपि शोभनावुक्तौ ॥ विना-शब्दमन्तरेणापि विनार्थविवक्षा दृश्यते यथा सहोक्तौ सहार्थविवक्षा । तेन
निरर्थक जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् ।
उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन ॥
-इत्यादौ विनोक्तिरेव तुहिनांशुदर्शनं विना नलिनीजन्मनोऽशोभनत्वप्रतीतिः॥ [२८]
अर्थानामिति । अर्थशब्देन अर्थ्यतेऽसाविति उपादेयोऽर्थोऽभिधीयते । 20 बहुवचनं चाविवक्षितम् । तेन यत्रकं दत्त्वा एकं वे बहूनि च वस्तून्यादीयन्ते, द्वे च दत्त्वा एक द्वे बहनि वा, तत्र सर्वत्रै स्यात् । समन्यूनाधिकानां समानोत्कृष्टगुणेन न्यूनगुणेन च स्यात् परिवर्तने परिवृत्तिः ॥
. समपरिवृत्तिः, यथा- 'लतानाम् ' इति। लास्यामोदयोः समत्वात् ।। उत्कृष्टपरिवृत्तौ ' लतासु ' इति । यथा वा
किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभिवल्कलम् ।
वद प्रदोषे स्फुटचन्द्रतारके विभावरी यद्यरुणाय कल्पते ॥ -अत्र उत्कृष्टगुणैराभरणैन्यूनगुणस्य वल्कलस्य परिवृत्तिः ॥
न्यूनपरिवृत्तिः, यथा-'नाने ति । 'विप्रलम्भो भ्रान्तिरपायो वां । निर्वि
25

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374