Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 327
________________ [ १०० उल्लासः] काठमप्रकाशः। विनोक्तिः सा विनान्येन यत्रान्यः सेन्नेथेतरः। कचिदशोभन:, कचिच्छोभनः । क्रमेणोदाहरणम्अरुचिनिशया विना शशी शशिना सापि विना महत्तमः। उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः ॥४९६॥ ननु, 'सह दिअसणिसे 'त्यादौ परस्परसाम्यसमन्वयो मनोहारिता- 5 निबन्धनमिति प्रतीयमानोपमैवेयं, हन्त तहि रूपकापनुत्यप्रस्तुतप्रशंसादयोऽपि पृथग् न वाच्याः, तत्रापि उपमानोपमेयभावप्रतीतेरुपमैव एकालंकारो वाच्यो, नालंकारान्तरम् । यदाह वामनः- 'प्रतिवस्तुप्रभृतिरुपमाप्रपश्चः' इति । अथ रूपकादिषु तच्चारोपादिलक्षणं विशेषमङ्गीकृत्य रूपकादिव्यवहारः प्रवर्त्यते, तहि सहोत्यादावपि सहार्थसामर्थ्यावसितसाम्यसमन्वयलक्षणो विशेषोऽस्तीति 10 तेऽप्युक्ताः। व्यङ्ग्यं तु तत्त्वारोपादिनाभिधीयमानेनैव वाक्यार्थोऽलंकृत इति वाक्येऽहंकारे गुणीभवति । एवं दीपके दीपनकृतमेव चारुत्वमित्युपमापि । मालारूपापीयं यथोक्तोदाहरण एव । यथा वा उत्क्षिप्तं सह कौशिकस्य पुलकैः साकं मुखै मितं . भूपानां जनकस्य संशयधिया साकं समास्फालितम् । . 15 वैदेह्या मनसा समं तदधुना कृष्टं ततो भार्गव - प्रौढाहंकृतिकन्दलेन च समं भग्नं तदेशं धनुः ॥ शोभाशून्यत्वे च. अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु' इति । ' शिष्येण सहोपाध्यायः पठति ' 'पुत्रेण सह पिता तिष्ठति' इत्यादौ च सहोक्तिमात्रं 20 नालंकारः । यदुक्तम् समासोक्तिः सहोक्तिश्च नालंकारतया मता। अलंकारान्तरत्वेन शोभाशून्यतया तथा ॥ शोभाशुन्यत्वमहृयत्वम् । तत्र चोपमादयोऽपि नालंकारा इति सर्व संमतम् ॥११० [२७॥] 25 सहोक्तिपतिपक्षभूतां विनोक्तिमाह --विनोक्तिः सेति ॥ सन्नथेतर इति । शोभन एवान्योऽशोभनः अशोभन एव वा योभनो यत्रान्येन विनान्यासंनिधानेन निबध्यते सा द्विधा विनोक्तिः ॥ · अरुचिनिशे 'ति । रुचिरहितोऽशोभन इत्यर्थः । अत्र निवाघसंनिधि

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374