Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 326
________________ ३०४ काव्यादर्शनामसंकेतसमेतः [१० ६० उल्लासः ] सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् ॥११२॥ ___ एकार्थाभिधायकमपि सहार्थबलाध भयस्यावगमकं सा सहोक्तिः । यथासह दिसणिसाहि दीहरा सासदण्डा सह मणिवलेएँ हि वाहधारा गलन्ति । तुई मुह विओए ती उविग्गिरीए सह अ तणुलदाए दुबला जीविदासी ॥४९५॥ वासदण्डादिगतं दीर्घत्वादि शाब्दम् । दिवसनिशादिगतं सहार्थसामर्थ्यात्मतिपद्यते। -अत्र प्रक्रान्तापि स्तुतिपर्यवसिता निन्दा 'हन्त कीर्तिः' इति भणित्वा 10 उन्मूलिता न प्ररोहं गमितेति श्लिटमेतद् उदाहरणम् । यत्तु निन्दापूर्विकायां स्तुतौ तेनापि उदाहृतं आसीन्नाथ पितामही तव मही माता ततोऽनन्तरं ___ जाता संप्रति साम्बुराशिरशना भार्या कुलोद्भूतये । पूर्णे वर्षशते भविष्यति पुनः सैवानवद्या स्नुषा युक्तं नाम समग्रनीतिविदुषां तदु [? किं भू] पतीनां कुले ॥ -इत्यादि तद् प्राम्यं प्रतिभाति. अत्यन्तासभ्यस्मृतिहेतुत्वात् ॥ का चानेन स्तुतिः कृता त्वं वंशक्रमेण राजा 'इति कियदिदम् ॥ २६॥] एकार्थाभिधायकमपीति । एकपदार्थगतधर्माभिधायकमपि सहार्थसामर्थ्येन द्वितीयपदार्थगतधर्मप्रत्यायकमपि यद् भवति । 'उन्विग्गिरीए उद्वेजनशीलाया। 20 दण्डादीत्यादिशब्दाद् वाष्पधारागता गलनक्रिया शाब्दी वलयगता तु सहार्थसाम या॑द् अवसीयते, द्वयोरपि प्राकरणिकत्वाद् अपाकरिणकत्वाद् वा ॥ सहार्थप्रयुक्तोऽत्र गुणप्रधानभावः, तत्र तृतीयान्तस्य नियमेन । गुणभावाद् उपमानत्वं, अर्थाच परिशिष्टस्य प्रधानत्वाद् उपमेयत्वं वैवक्षिकम् । यथा वा रघु शं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः । निमेषमात्रादवधूय च व्यथां सहोत्थितः सैनिकहर्षनिःस्वनैः ॥ -अत्र रघुगता पतनक्रिया शाब्दी, अश्रुगता तु सहार्यसामर्थ्याद् अवसीयते ।।

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374