Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 300
________________ २९ काव्यादर्शनामसंकेतसमेतः । १० ६० उल्लासः ] . निदर्शना। अभवन्वस्तुसंबन्ध रुपमापरिकल्पकः ॥ १७ ॥ निदर्शनं दृष्टान्तकरणम् । उदाहरणं क्व सूर्यमभवो वंशः क चाल्पविषया मतिः। तिती घुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥ ४३५ ॥ 5 .. अत्र, उडुपेन सागरतरणमिव मन्मत्या सूर्यवंशवर्णनमित्युपमौ पर्यवस्यति। यथा वाउदयति विततोलरश्मिरज्जावहिमरुचौ हिमदाम्नि याति चास्तम्। वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ।। ४३६॥ 10 अत्र कथमन्यस्य लीलामन्यो वहतीति तत्सदृशीमित्युपमायां पर्यवसानम् । दोभ्यां तितीर्षति वरङ्गवतीभुजङ्ग मादावयिच्छति करे हरिणाकविम्यम् । समासोक्तिरमस्तुतमशंसैव ॥ [९॥] निदर्शनेति । वाक्यार्थपदार्थभेदाद् विधा । तत्र वाक्यार्थतिः, यथा'क सूर्ये 'ति । अल्पविषयमत्या सूर्यवंशस्य वर्ण नमसंभवदिति दार्शन्तिके वस्तुसेवन्धस्य असंभवः दार्शन्तिकप्रतिबिम्बरूपत्वाच ॥ दृष्टान्तस्येति । दृष्टान्तेऽप्यय मेव न्यायः । पूर्वापरयोरर्धयोर्वाक्यसंवन्धोऽनुपपन्न एवेत्यौपम्ये पर्यवस्यति । केचित्तु दृष्टान्तालंकारोऽयमित्यूचुः, तन्न । निरपेक्षयोहि वाक्यार्थयोर्बिम्बपति- 20 बिम्बभावे दृष्टान्तः, यत्र तु प्रकृतवाक्यार्थान्तरमारोप्यते तत्र संबन्धानुपपत्तिमूला निदर्शनैव, न दृष्टान्तः । एवं च तत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डले पेन पाण्डुरीकरणं विधोः ॥ -अत्र निदर्शनैव ॥ पदार्थवृत्तिः, यथा- 'उदयती 'ति ॥ तत्सदृशीमिति 25 . गजलीलासदृशीम् । गजसंबन्धिन्या लीलाया वस्त्वन्तरभूतेन गिरिणा वहनमसंभवल्लीलासदृशी लीलामवगमयतीत्यन्वयविप्रकर्षाद औपम्ये पर्यवसानम् ॥ मालान्यायेनापीयं, यथा- दोाम्' इति । 'तरङ्गवती-भुजंगः समुद्रः ॥९५॥ .

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374