SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २९ काव्यादर्शनामसंकेतसमेतः । १० ६० उल्लासः ] . निदर्शना। अभवन्वस्तुसंबन्ध रुपमापरिकल्पकः ॥ १७ ॥ निदर्शनं दृष्टान्तकरणम् । उदाहरणं क्व सूर्यमभवो वंशः क चाल्पविषया मतिः। तिती घुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥ ४३५ ॥ 5 .. अत्र, उडुपेन सागरतरणमिव मन्मत्या सूर्यवंशवर्णनमित्युपमौ पर्यवस्यति। यथा वाउदयति विततोलरश्मिरज्जावहिमरुचौ हिमदाम्नि याति चास्तम्। वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ।। ४३६॥ 10 अत्र कथमन्यस्य लीलामन्यो वहतीति तत्सदृशीमित्युपमायां पर्यवसानम् । दोभ्यां तितीर्षति वरङ्गवतीभुजङ्ग मादावयिच्छति करे हरिणाकविम्यम् । समासोक्तिरमस्तुतमशंसैव ॥ [९॥] निदर्शनेति । वाक्यार्थपदार्थभेदाद् विधा । तत्र वाक्यार्थतिः, यथा'क सूर्ये 'ति । अल्पविषयमत्या सूर्यवंशस्य वर्ण नमसंभवदिति दार्शन्तिके वस्तुसेवन्धस्य असंभवः दार्शन्तिकप्रतिबिम्बरूपत्वाच ॥ दृष्टान्तस्येति । दृष्टान्तेऽप्यय मेव न्यायः । पूर्वापरयोरर्धयोर्वाक्यसंवन्धोऽनुपपन्न एवेत्यौपम्ये पर्यवस्यति । केचित्तु दृष्टान्तालंकारोऽयमित्यूचुः, तन्न । निरपेक्षयोहि वाक्यार्थयोर्बिम्बपति- 20 बिम्बभावे दृष्टान्तः, यत्र तु प्रकृतवाक्यार्थान्तरमारोप्यते तत्र संबन्धानुपपत्तिमूला निदर्शनैव, न दृष्टान्तः । एवं च तत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डले पेन पाण्डुरीकरणं विधोः ॥ -अत्र निदर्शनैव ॥ पदार्थवृत्तिः, यथा- 'उदयती 'ति ॥ तत्सदृशीमिति 25 . गजलीलासदृशीम् । गजसंबन्धिन्या लीलाया वस्त्वन्तरभूतेन गिरिणा वहनमसंभवल्लीलासदृशी लीलामवगमयतीत्यन्वयविप्रकर्षाद औपम्ये पर्यवसानम् ॥ मालान्यायेनापीयं, यथा- दोाम्' इति । 'तरङ्गवती-भुजंगः समुद्रः ॥९५॥ .
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy