Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 318
________________ २९६ काव्यादर्शनामसंकेतसमेतः [१०० उल्लास ] कुसुमितलताभिरहताप्यधत्त रुजमलिकुलैरदष्टापि । परिवर्तते स्म नलिनीलहरीभिरलोलिताप्यघूर्णत सा ॥४७३।। न्वयव्यतिरेकानुविधानात् कार्यस्य कारणमन्तरेण असंभवः । यदि तु कयाचिद् भङ्गया तथाभावोपनिबन्धः, तदा विभावना। सा च भङ्गिः प्रसिद्धतरकारणानु. पलब्धिः । अप्रसिद्धं तु कारणं वस्तुतोऽस्त्येव । अस्याश्च न विरोधरूपत्वं, विरोधे 5 द्वयोरपि समानबलयोः परस्परवाधान् । अत्र तु कार्योत्पत्तिरेव कारणप्रतिषेवेन . षाध्यमाना प्रतिभाति. न तु कारणप्रतिषेधस्य कार्योत्पत्त्यापि बाघः । कारणप्रतिषेधस्य हि बाधः प्रतिभासमानोऽपि झप्त्यपेक्षो, ज्ञप्तिश्च उत्पत्त्यपेक्षया दवीयसी न विभावनां प्रयोजयति ।। 'ज्ञप्त्यपेक्ष' इति-यथा हि कार्यमुत्पद्यमान प्रेव कारणप्रतिषेधेन बाध्यत इति भवत्युत्पत्त्यपेक्षस्तत्र बाधस्तथा नोत्पधमान एव 10 कारणप्रतिषेधः कार्योत्पत्यापि बाध्यते, अपि तु उत्पन्नस्य तस्य बाधस्तया ज्ञाप्यत इति कारणप्रतिषेधबाधो ज्ञप्त्यपेक्ष एव ॥ 'ज्ञप्तिश्च' इति कारणप्रतिषेधबाधज्ञानं च । 'दवीयसी' इति पश्चाद्भावित्वेन ॥ भवतु वात्रापि सामान्येन परस्परं बाधस्तथापि न विरोधरूपत्वं हेतुफलमा विशेषमाश्रित्य प्रवर्तनाद अस्यास्तदपवादत्वात् ।। एवं विशेषोक्तौ कार्यभावेन कारणसत्ता एव बाध्य- 15 मानत्वमुन्नेयम् । येन सापि अन्योन्यबाधत्वानुमाणिताद् विरोधाद् भिद्यते । इयं च विशेषोक्तिवद् अनुक्तोक्तनिमित्तभेदा द्विधा, यथा-'कुसुमिते 'ति । अत्र कुसुमितलताहननादीनां कारणानामभावेऽपि रुग्धारणादीनि कार्याणि प्रकाशितानि । तत्र विरहित्वलक्षणं निमित्तं गम्यमानम् ॥ उक्तनिमित्ता यथा असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य। कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ॥ -अत्र द्वितीयपादे मदस्य यद् आसवाख्यं करणं प्रसिद्धं तदभावेऽपि यौवनहेतुकत्वेन उपनिबन्ध उक्तः। 'मदो मत्तता हर्षश्चेति'। मदस्य द्वैविध्येऽपि अभेदाध्यवसायकत्वमिति अतिशयोक्त्यनुपाणिता विभावना । ' असंभृतं मण्ड- 25 नम्' इति 'कामस्य पुष्पव्यतिरिक्तमस्त्रम् ' इत्यत्र च संभरणस्य पुष्पाणां च मण्डनमस्त्रं च पति कारणत्वात् तदभावे विभावना ॥ 'एकगुणहानौ विशेषोक्तिरियम्' इति वामनीयाः । 'रूपकमेव अधिरोपितवैशिष्टयम्' इति अन्ये । 'आरोप्यमाणस्य मण्डनादेः प्रकृते वयसि संभवात् परिणाम' इति तु अद्यतनाः ।। १०३-१०५ ॥ [२०॥] 30 20

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374