Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
[१० १० उल्लासः काव्यप्रकाशः ।
ए एहि किंपि कीरवि करण निकिव पणामि अलमहवा । अवियारिजकज्जारम्भआरिणी मरउ' भणिस्सम् ।।४७१॥ ज्योत्स्ना मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः
कपूर कदली मृणालवलयान्यम्भोजिनीपल्लवाः । अन्तर्यानसमास्त्वया प्रभवता तस्याः स्फुलिङ्गोत्कर
ध्यापाराय भवन्ति इन्त किमनेनोक्तेन न बमहे ।।४७२॥ क्रियायाः प्रतिषेधेऽपि फलव्यक्तिविभावना ॥१०७॥
हेतुरूपक्रियाया निषेधेऽपि तस्फलप्रकाशनं विभावना । यथा'ए एहि' इति । 'अयि एहि किमपि कस्याश्चित् कृतेन निष्कप भणामि अळमयवा' । 'अवियारिअ ' इति । 'कार्य त्वदनुरागलक्षणं यान्यासक्तमपि स्वाम 10 मिलपति' इत्यर्थः । अत्र 'न भणिस्सम्' इति मणितिनिषेधे ‘त्वददर्शनात् तास्ता अवस्थाः समुन्मिपन्ति या वक्तुमपि न शक्यन्ते' इति विशेषः प्रतीयते निषेधस्य निषेध इच, न तु निषेध एव तेनेष्टमर्थ प्रतिषेधव्याजेन उत्कर्षयति, मन्मयमाहात्म्यावस्थाविशेषाणां च वक्ष्यमाणतया सूचनमिति वक्ष्यमाणविषय आक्षेपः॥
15 • ज्योत्स्ना ' इति । अत्र 'किमनेनोक्तेनेति कैमर्थक्यपरमालोचनं न ब्रूमः' इति निषेधमुखेन त्वदप्राप्तौ ज्योत्स्नादयः स्फुलिङ्गव्यापारहेतवस्तस्या भवन्तीत्यतिमसिद्धोऽयमर्थोऽन्यत्रापि परिदृष्टत्वात् । स्फुलिङ्गव्यापाराणां चानन्त्यात्मको विशेषोऽभिधित्सितः, तस्य च किमनेनोक्तन' इति सामान्येन उपक्रान्तस्य अधुना निषेधवशेन असंविज्ञानपदनिवन्धनत्वमित्युक्तविषयता। तस्माद् इष्ट-20 निष्ठस्य निषेधाभासस्य विध्युन्मुखस्य आक्षेपत्वमिति स्थितम् । यदाह तिलकः
तदिष्टस्य निषेधत्वमाक्षेपोक्तेर्निबन्धनम् ।
सौकर्येणान्यकृतये न निषेधक्यता [?] पुनः । अन्यकृतये विशेषविध्यर्थम् ॥ [१९॥]
हेतुरूपेति । क्रिया हि कार्य निष्पादयतीति सैव हेतुः । सर्वेषां फलभूतानां 25 . क्रियैव अव्यवहितं कारणं, क्रियामुखेन कारणेभ्यः कार्योत्पत्तेः । अन्यैश्च 'क्रियाफलमेव कार्यम्' इति वैयाकरणैरेव अभ्युपगम्यते, न सर्वैरिति क्रियापद स्थाने कारणग्रहणं कृतम् । सामान्येन विशेषमनपेक्ष्य फलमकाशनमिति कार्यस्य कविना प्रतिपादनं, न तु भवनकारणमन्तरेण कार्योत्पत्तेरसंभवाद् ।। इह कारणा

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374