Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
काव्यादर्शनामसंकेतसमेतः [१०० उल्लासः ] यदि दहत्यनलोऽत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः।
लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता ॥४५४॥ इत्यादिर्मालापतिवस्तूपमा द्रष्टव्या । एवमन्यत्राप्यनुसतव्यम् । . दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् ॥१०२॥ एतेषां.साधारणधर्मादीनाम् । दृष्टोऽन्तः निश्चयो यत्र स दृष्टान्तः। 5 त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम् ।
आलोके हि हिमांशोविकसति कुसुमं कुमुद्वत्याः ॥४५५।। वाक्ये परिभोगयोग्यपदेन पृथग्निर्दिष्टः, परिवारपदत्वपरिभोगयोग्यत्वयोरेकार्थत्वात् ।। न केवलमियं साधम्र्येण यावद्वैधयेणापि, यथाचकोरा एव चतुराश्चन्द्रिका चामकर्मणि ।
- i0 विनावन्तीन् न निपुणाः सुदृशो रतनर्मणि ॥ इवाघनुपादानेऽपि च पाकरणिकत्वापाकरणिकत्वपर्यालोचनयात्र उपमानोपमेयतावगतिः ॥ .
'यदि दहति ' इति । अत्र 'प्रकृतिरेव सताम् ' इति पाकरणिकं, शेषं तु जयममाकरणिकम् ॥
15 एवमिति । यथा व्यतिरेके । तत्र खेकस्य बहुभ्यो व्यतिरेके, मालाव्यतिरेकता, यथा-'हरवन्न विषमदृष्टिः' इति ।। [१३॥] .
तदेवमौपम्याश्रयेण शुद्धसामान्यस्य निर्देशे प्रतिवस्तूपमामुक्त्वा बिम्बपतिविम्बमावे दृष्टान्तमाह- दृष्टान्त इति । यादृश एवार्थविशेष उपमेयवाक्ये ताश एवोपमानवाक्येऽपि प्रतिबिम्बमावेन यत्र स्यात् पुनःशब्दः पूर्वस्माद् 20 व्यतिरेके । व्यतिरेकश्च बिम्बपतिबिम्बभाव एव । साधारणधर्मादीनामित्यादि शब्दाद् उपमेयानां च ॥
ननु, अर्थान्तरन्यास एवायमित्याशङ्कयाह-दृष्टान्तो निश्चयो यत्रेति । निश्चयश्च विशेषादेव संभवतीति विशेषरूप एवासौ, तेन यत्र विशेषस्य विशेषेण समर्थनं बिम्बपतिबिम्बमावे सति स दृष्टान्तः । दृष्टान्तस्य हि विशेषरूपतयैव 25 पतिविम्वभावः संगच्छते । यत्र तु विशेषस्य सामान्येन समर्थ्यसमर्थकभाका सोऽर्थान्तरन्यास इति विवेकः।।।
त्वयि' इति । अत्र निर्वाणस्यापि साधारणधर्मस्य विकास: प्रतिविम्बस्वेनोपातः । यथा चन्द्रालोके कुमुदिन्याश्चन्द्रगुणपक्षपातित्वेन कुमुदं विकसति

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374