Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 310
________________ २८ काव्यादशनामसंकेतसमेतः १० ८० उलास ] . कारकस्य च बहीषु क्रियासु सकृवृत्तिःपकम् । यथास्विधति कूणति वेल्लति विवलति निमिषति विलोकयति तिर्यक् । अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ॥४५८॥ श्यन्ते ' इत्येकक्रिया समानो धर्मः ॥ अनेकक्रियागतत्वेनेक कारकं कारकदीपकं, यथा- स्विद्यति ' इति । अत्र 5 वधूलक्षणस्य कर्तृकारकस्य बहीष्ठ क्रिमासु वृत्तिः ॥ आदिमध्यान्तवाक्यगतत्वेन धर्मस्य वृत्तौ आदिमध्यान्तदीपकाख्यास्त्रयोऽस्य भेदाः । यद् भामहः आदिमध्यान्तविषयं त्रेधा दीपकमिष्यते ॥ यथा-मदो जनयति प्रीति सानङ्गं मानभङ्गुरम् । - स प्रियासंगमोत्कण्ठां सासयां मनसः शुचम् ॥ 'मदः सुरादिपानविकारविशेषः । मानभङ्गुरं मानभअनशीळम् । यद्वा, मानो भङ्गुरो यत्रेति समासः।' अत्र मदादौ यत् पाकरणिकतया विवक्ष्यते तद् उपमेयं, शेषाणि उपमानानि । आदिवाक्यस्था च जननक्रिया. एको धर्मोऽप. रेष्वपि वाक्येषु वर्तत इति आदिक्रियादीपकम् ।। संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । 15 प्रचक्रमे पल्लवरागताम्रा प्रभा पतंगस्य मुनेश्च धेनुः ।। - -अत्र 'प्रचक्रमे ' इति मध्यस्था क्रिया॥ अन्तक्रियादीपकं तु 'किवाणाण' इति दर्शितम् ॥ एवं कारकदीपकेऽपि आदिमध्यान्तगतत्वं ज्ञेयम् ॥ क्रियादेधर्मस्यैव वाक्यार्थेष्वनेकेष्वपि साधारणतया उपादीयमानत्वाद् अत्रौपम्यं बलाद् आपतति । तत्रापि यद् विवक्षितं तद् उपमेयं, इतरत्तु उपमानमिति । अत एव रुद्रटोक्त 20 औपम्यसमुच्चयो दीपकमेव, तुल्यस्वभावात् । यथा- . जालेन सरसि मीना हिंस्ररेणा बने च वागुरया । संसारे भूतसृजा स्नेहेन नराश्च बध्यन्ते ॥ -अत्र उपमानोपमेयत्वे 'बध्यते' इत्येकः साधारणो धर्मः॥ ननु, यदि क्रियापदोपनिबन्धो दीपकं, तर्हि न तदलंकारः। क्रियापदे हि 25 सति वाक्यसमाप्तिः प्रतीयते, न पुनरातिशयः । क्रियां विना वाक्यमेव न स्यात् । यदुक्तम् सुप्तिङन्तचयो वाक्यम् इति । -तेनात्र कुतः कस्यातिशयः । शास्त्रारम्भवैयर्थ्याच्च । क्रियापदस्य हि

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374