Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan

View full book text
Previous | Next

Page 312
________________ 22.0 काव्यादर्शनाम संकेतखमेतः | १० द० उक्लासः ] कुमुदकमलनीर्लेनीरजा लिर्ललितविलासजुषोर्टशोः पुरः का । अमृतममृतरश्मिरम्बुजन्म प्रतिहतमेकपदे तैवाननस्य ॥ ४६१ ॥ उपमानाद्यदन्यस्य व्यतिरेकः स एव सः । अन्यस्योपमेयस्य । व्यतिरेक आधिक्यम् । क्षीणः क्षीणोऽपि शशी भूयो भूयो विर्वैर्धते सत्यम् । fare प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥ ४६२ ॥ इत्यादावुपमानस्योपमेयादाधिक्यमिति यत्केनचिदुक्तं तदयुक्तम् । अत्र यौवनगतास्थैर्यस्याधिवयं हि विवक्षितम् । ' आवेदयति' इति धर्मः सकृद् एकवारं निबद्धः । एवं गुणोऽपि यथा - योगपट्टी जटाजालं तारवी त्वग् मृगाजिनम् । उचितानि तवाङ्गस्य यद्यमूनि तदुच्यताम् ॥ 5 10 - अत्र योगपट्टादीनि प्रकृतानि उचितत्वं गुणो धर्मः सनिबद्धः || अप्रकृतानामेव यथा 'कुमुदादीनि चाप्रकृतानि दृशोराननस्य च प्रकृतस्य वर्ण्यमानत्वात् 'का' इति । निन्दालक्षणश्च सकृद्धर्मो निबद्धः । अत्रापि प्रकृतेष्वेव अप्रकृतेष्वेव पदार्थेषु एकधर्मानुगतेषु वर्ण्यमाणेषु किंचित् साम्यं 15 ज्ञेयम् ||१०२ ।। [ १७|| ] उपमेयस्येति । प्राकरणिकस्य यद आधिक्यमर्थाद् उपमानात् स व्यतिरेकः ॥ ' क्षीण' इति । कयाचिद युत्रत्या शशिनि क्षयवृद्धी दृष्ट्वा सागसि प्रिये • मानो गृहीतः, यथा 'शशी क्षीणोऽपि वर्धते तथा यौवनं क्षीणमपि वृद्धिं यास्यतीति तदैव मानत्यागात् क्रीडिष्यामि, संप्रति तु रुष्यामि ' इति चित्ते कृत्वा स्थिता | 20 स तु नायक विदिताभिप्रायस्तामाह । अत्रोपमेये यौवने उत्कर्षकारणस्य अस्थै व्यतिरेकश्च उत्कर्षापकर्षहेत्वोरुपादाने उक्तौ एकविधोऽयमनुक्तौ च तयोः क्रमेण युगपद् वानुपादाने त्रिविधोऽयं चतुर्विधः, पुनश्च औपम्ये शब्दे - धिक्यलक्षणस्य उपमाने तु चन्द्रे निकर्ष कारणस्य अस्थैर्यहानिलक्षणस्य उपादानाद् इवाद्यनुपादाने आक्षिप्तौपम्ये सति वक्ष्यमाणतृतीयचतुष्के प्रथमो भेदः । रुद्रस्तु उपमानादुपमेयस्य न्यूनगुणत्वे व्यतिरेकमाहेत्याशङ्कयाह- इत्यादाविति ॥ उपमानस्येति, चन्द्रस्य ।। उपमेयादिति, यौवनात् ॥ विवक्षितमिति । तेन उपमानाद् 25 उपमेयस्य यद् आधिक्यं स व्यतिरेक इत्यर्थः ।

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374