________________
22.0
काव्यादर्शनाम संकेतखमेतः | १० द० उक्लासः ] कुमुदकमलनीर्लेनीरजा लिर्ललितविलासजुषोर्टशोः पुरः का । अमृतममृतरश्मिरम्बुजन्म प्रतिहतमेकपदे तैवाननस्य ॥ ४६१ ॥ उपमानाद्यदन्यस्य व्यतिरेकः स एव सः । अन्यस्योपमेयस्य । व्यतिरेक आधिक्यम् । क्षीणः क्षीणोऽपि शशी भूयो भूयो विर्वैर्धते सत्यम् । fare प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥ ४६२ ॥
इत्यादावुपमानस्योपमेयादाधिक्यमिति यत्केनचिदुक्तं तदयुक्तम् । अत्र यौवनगतास्थैर्यस्याधिवयं हि विवक्षितम् ।
' आवेदयति' इति धर्मः सकृद् एकवारं निबद्धः । एवं गुणोऽपि यथा - योगपट्टी जटाजालं तारवी त्वग् मृगाजिनम् ।
उचितानि तवाङ्गस्य यद्यमूनि तदुच्यताम् ॥
5
10
- अत्र योगपट्टादीनि प्रकृतानि उचितत्वं गुणो धर्मः सनिबद्धः || अप्रकृतानामेव यथा 'कुमुदादीनि चाप्रकृतानि दृशोराननस्य च प्रकृतस्य वर्ण्यमानत्वात् 'का' इति । निन्दालक्षणश्च सकृद्धर्मो निबद्धः । अत्रापि प्रकृतेष्वेव अप्रकृतेष्वेव पदार्थेषु एकधर्मानुगतेषु वर्ण्यमाणेषु किंचित् साम्यं 15 ज्ञेयम् ||१०२ ।। [ १७|| ]
उपमेयस्येति । प्राकरणिकस्य यद आधिक्यमर्थाद् उपमानात् स व्यतिरेकः ॥ ' क्षीण' इति । कयाचिद युत्रत्या शशिनि क्षयवृद्धी दृष्ट्वा सागसि प्रिये • मानो गृहीतः, यथा 'शशी क्षीणोऽपि वर्धते तथा यौवनं क्षीणमपि वृद्धिं यास्यतीति तदैव मानत्यागात् क्रीडिष्यामि, संप्रति तु रुष्यामि ' इति चित्ते कृत्वा स्थिता | 20 स तु नायक विदिताभिप्रायस्तामाह । अत्रोपमेये यौवने उत्कर्षकारणस्य अस्थै
व्यतिरेकश्च उत्कर्षापकर्षहेत्वोरुपादाने उक्तौ एकविधोऽयमनुक्तौ च तयोः क्रमेण युगपद् वानुपादाने त्रिविधोऽयं चतुर्विधः, पुनश्च औपम्ये शब्दे -
धिक्यलक्षणस्य उपमाने तु चन्द्रे निकर्ष कारणस्य अस्थैर्यहानिलक्षणस्य उपादानाद् इवाद्यनुपादाने आक्षिप्तौपम्ये सति वक्ष्यमाणतृतीयचतुष्के प्रथमो भेदः । रुद्रस्तु उपमानादुपमेयस्य न्यूनगुणत्वे व्यतिरेकमाहेत्याशङ्कयाह- इत्यादाविति ॥ उपमानस्येति, चन्द्रस्य ।। उपमेयादिति, यौवनात् ॥ विवक्षितमिति । तेन उपमानाद् 25 उपमेयस्य यद् आधिक्यं स व्यतिरेक इत्यर्थः ।