Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
१० ६० उल्लासः ]
काव्यप्रकाशः ।
परोक्तिभदकैः श्लिष्टैः समासोक्तिः
प्रकृतार्थप्रतिपादकेन वाक्येन श्लिष्टविशेषणमाहात्म्याद् न तु विशेष्यस्य सामर्थ्यादपि यदप्रकृर्तस्याप्यर्थस्याभिधानं सा समासेन संक्षेपेणार्थद्वयकथनात् समासोक्तिः । उदाहरणम्कहिऊण तुझ बाहुप्फंसं "जीये स को वि उल्लासो । अच्छी तुह विरहेण हाज्जैमा दुव्वला णं सा ||४३४ || अत्र जयलक्ष्मीशब्दस्य केवलं कान्तावाचकत्वं नास्ति ।
यान्ति न्यायप्रवृत्तस्य तिर्यश्वोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥
२७७
5
-इत्यादौ, तत्र न श्लेषोऽर्थद्वयस्य प्रकृतत्वेनाभिधेयतया वक्तुमनिष्ट - 10 त्वात्, किं तु अर्थशक्तिमूलो वस्तुध्वनिरेव । तथा हि प्रकृते न्यायवतः पुंसस्तिर्यञ्चोऽपि सहायाः, सूचनी पार्थविषयत्वेन तु राम- सुग्रीवादिवृत्तत्वम् ॥ 118811 [411]
अथ श्लेषमस्तावे प्रस्तुतस्य वाच्यत्वेऽप्रस्तुतस्य गम्यत्वे समासोक्तिमाह-परोक्तिरिति । श्लिष्टैः श्लेषवद्भिः समानैर्भेदकैरुपमेयविशेषणैः परस्योप- 15 मानस्य या उक्तिः प्रतीयमानता सार्थद्वयस्य उपमानोपमेयलक्षणस्य कथनात् समासोकिः । विशेष्यस्यापि तु लित्वे श्लेष एव । विशेषणसाम्याच्च प्रतीयमानप्रस्तुतं प्रस्तुतविशेषकत्वेन प्रतीयते, विशेषकत्वाच्च व्यवहारसमारोपः । रूपसमारोपे तु रूपकमेव ॥ ' लहिऊणे 'ति । ' यस्याः स कोऽप्युत्कृष्ट उल्लासः सा तव विरहेण हेतुना दुर्बळा भूयात्' । ' णं' नन्वर्थे । अत्र जयलक्ष्म्या उपमेयाया 20 बाहुस्पर्शादिश्लिष्टविशेषणसाम्याद् अप्रकृताया उपमानरूपायाः कान्तायाः प्रतीतिरित्याह- अत्र 'जयलक्ष्मी ' इति । विशेषणानि तु कान्तया सह समानानि । यथा वा
उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥ 25 'उपोदो धृतो रागः सांध्योऽरुणिमा प्रेमचयेन' । ' निशामुखम् ' इत्यत्र समासगताया अपि निशायास्तच्छब्देन परामर्शो बुद्धौ अध्यवसानात् । अत्र निशा-शशिनोरुपमेययोरुपोढ रागादिश्लिष्टविशेषणमाहात्म्याद् नायकयोरुपमानयोर्व्यवहारप्रतीतिः । वामनोक्ता तु उपमेयस्यानुक्तौ समानवस्तुन्यासः

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374