Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
[१०० उता] काव्यप्रकाशः।
ससंदेहस्तु भेदोक्तौ तदनुक्तौ च संशयः ॥२२॥ भेदोक्तौ यथाअयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः
कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं - समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ॥४१८॥
भेदोक्तावित्यनेन न केवलमयं निश्चयगर्भो, यावनिश्चयान्तोऽपि संदेहः स्वीकृतः । यथा
इन्दुः किंक कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् । ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतः ॥४१९॥ 10 किंतु निश्चयगर्भ इव नात्र निश्चयः प्रतीयमान इत्युपेक्षितो
भट्टोद्भटेन । तदनुक्तौ यथापुंगवः', 'पयो ददातीव स्त्रीगवी' इत्युत्पेक्षा ।। 'कस्तूरीतिलकं तिकालफलके!] देव्या मुखाम्भोरुहे रोलम्बन्ती' इत्यादौ तु उपमोत्प्रेक्षा। यद्यपि सर्वपातिपदिकेभ्यः किषित्युपमानात् किबिधौ आमुखे उपमाप्रतीतिः, तथापि उपमानस्य 15 प्रकृते संभवौचित्यात् संभावनोत्याने उत्पेक्षायां पर्यवसानम् । आनन्त्यं वास्या इति न प्रतन्यते ॥ ___ ससंदेहस्त्विति । प्रस्तुतवस्तुवर्णनार्थ यत्र संशयः संशयवद् वचः प्रयुज्यते उपमानाभेदपूर्वमुपमेयभेदकस्योक्तौ भेदकस्यानुक्तौ वा तत्र ससंदेहोऽलंकारः सह संदेहेन वर्तते इति ॥ स च विधा निश्चयगर्भो निश्चयान्तः शुद्रश्च। यः संशयोपक्रमो-20 निश्चयमध्यः संशयान्तश्च स निश्चयगर्भः, यथा-'अय 'मिति । अत्र 'तुरगैः इत्यादि भेदकस्योक्तौ संशयः । अत्रोपमेयस्य तद्भावमुपमानेनोक्त्वा पश्चाद् भेदे उच्यमाने यद्यपि आमुखे रूपकावभासः, पश्चाद व्यतिरेकाकारः, तथापिन्नास्मिअलंकारद्वये विश्रान्तिरिति'नु''किम्' इत्यादिशब्दोपादानात् संदेहे एव वाक्यार्थस्तस्य परिकरबन्धार्थ रूपकव्यतिरेको आमुखे प्रतिभासेते इति तत्संकराशङ्का 25 न कार्या। यत्र संशयोपक्रमेऽपि निश्चयपर्यवसानं स निश्चयान्तः, यथा-'इन्दु' रिति । अत्र क कलङ्कः' इत्यादिभेदकोक्तौ निश्चयान्तः संशयः ॥ अत्र 'निधितम्' इति वचनेन साक्षादुपाचत्वानिश्चयस्येति न तस्य व्यज्यमानत्वमित्याशङ्कयाह ---कि स्विति।

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374