Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
[.९ उल्लासः ] काध्यमकाया। .. संमविनोऽप्यन्ये प्रभेदाः शक्तिमात्रप्रकाशका न तु काव्यरूपता
दफ्तीति न देश्यन्ते ।
अन्ये इति, मुशलधनुर्वाणशक्तिहलशूलस्वस्तिस्नायपासचक्रादयः । स्वरव्यञ्जनस्थानगतिनियमेन्येऽपि चित्रप्रकाराः संभवन्ति । तत्र स्वरनियमें, यथा
जय मदन-गज़दमन वरकलभगतगमन
गतजननगदमरण भवभयगतरशरण । इस्कैवस्वरम् ॥ इस्वत्रिस्वरं, यथा
क्षिनिविजितस्थितिबिहितिवतरत्यः परातयः । - उरु रुरु वर्गुरु. दुधुवुर्युधि कुवः स्वपरिबलम् ।।
एवं दीधैंकस्वरादिनियमेऽकि । व्यञ्जनचित्रं 'चनो न सुन्न' इत्याद। 10 एवं द्विव्यादिव्याननियमोऽपि भूरिमिरिमिः' इत्यादौः । स्थानमुर:-कण्ठादि तच्चित्रं, यथा ' अगयानाककाका' इत्यादौः कण्ठस्थानम् । एवं द्विव्यादिस्थाननियमेऽपि । गतिर्गतमत्यामतादिका, तच्चित्रं, यथा--
वारणागगभीरा, सा साराऽभीगपणारना ।
कारितास्विधा सेनाऽनासेवा, वस्तिारिका ॥
करिगिरिदुर्विगाहा. उत्कृष्टा । अभीमानां अप्राप्तभयानां भटसमूहानां जयध्वनिना युक्ता । विहितशत्रुक्षया। स्वार्थे णिग् । अविद्यमान आसेपा यस्याः। 'मया सह युध्यध्वम्' इति वरिताः माथिता अरयो यया। सा. यदूनां सेना द्विषतां बलं प्रयाता इति पूर्पणाभिसंवन्धः ।। अत्र अयुक्पादयोर्गतिर्युक्पादयोः प्रत्यागतिरर्धे, ते एवेति पादगतपत्यागमः । एवं अर्धगतप्रत्यागतश्लोकगत- 20 प्रत्यागतार्षभ्रमतुरगपदगोमूनिकादीनि ।, तथा मात्रार्धमात्राबिन्दुवर्णगतत्वेन च्युतं चतुर्धा । तत्र मात्राच्युतं, यथा
नियतमगम्यदृश्यं भवतिः किल त्रस्यतो रणोपान्तम् ।।
कान्तो नयामनन्दी बालेन्दुः खे न भवतिः सदा ॥ - अत्र मात्रायाः इकाररूपायाश्च्यवनेऽन्य एवार्थों भवति । यथा कलत्रस्य 25 तोरणनिकटं राजपयो गन्तुं द्रष्टुं वा अशक्यो भवति, कुलवधूत्वात् । वेश्या हि इदं गच्छन्ति पश्यन्ति च । अत्र च मात्रापगमेऽपि, अकारान्तलावस्थितिरुचारणार्थत्वाद् अकारस्य मातकायामपि । तथा 'न्दुः' इत्यत्र नकारो ध्यअनं च्युत. मित्यर्थमात्राच्युतमपि । तथाः च. सत्यर्थान्तरं स्यात् । यथा काषित् सखीमाह
३२.

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374