Book Title: Kavya Prakash Part 01
Author(s): Mammatacharya
Publisher: Rajasthan Prachyavidya Pratishthan
View full book text
________________
२५१
10
[ ९० उल्लासः ] काव्यप्रकाशः ।
पुनरुक्तवदाभासो विभिन्नाकारशब्दगा। एकार्थतेवं . मिनरूपसार्थकानर्थकशब्दनिष्ठमेककार्यत्वेनं वाऽऽमुखे भासनं पुनरुक्तवदाभासः । स च
शब्दस्य सभङ्गामङ्गरूपकेवलशन्दनिष्ठः । उदाहरणम्
अरिवधदेहशरीरः सहसा रथिमृततुरगपादातः । भाति सदानत्यागः स्थिरतायामवनितलतिलकः ।।३८९॥ चकासत्यङ्गनारामाः कौतुकानन्दहेतवः ।
तस्य राज्ञः सुमनसो विबुधाः पार्श्ववर्तिनः ॥३९०॥ मूर्खचात् पाशवेन इन्द्रस्तस्मै मनुष्याय मद्यम् ||
'स्निग्ध भणे ' त्यन्तस्य प्रश्नत्रयस्योत्तरम् । 'अहरेणे'ति हे एण अहः। अहरेऽनिन्द्र अण शब्दं कुरु । 'अधरेणे 'ति, एतदनेकभाषमनेकवक्तृकं च ॥
प्रहेलिका, यथा___ पयस्विनीनां धेनूनां ब्राह्मणः प्राप्य विंशतिम् ।
. ..15 ताभ्यो दश स विक्रीय गृहीत्वैकां समागतः ॥ धेन्वा ऊनाम् ।। एवमन्येऽपि प्रकारा अभ्यूह्याः ॥८३।। ___ आमुखे इति, न पुनः परमार्थतः पर्यवसानेऽन्यार्थत्वमित्यर्थः ॥ अर्थपोनरुक्त्यं दोषः; आमुख्यावभासनं तु पुनरुक्तवदाभासोऽलंकारः ॥ अर्थपौनरुक्त्यादेवाश्रितत्वाद् अर्थालंकारोऽयमिति केचिद् इत्याशङ्कयाह- शब्दस्य [इति । 20 शब्दालंकारोऽयमित्यर्थः ॥
'अरिवदा ईहा चेष्टा येषाम् , एवंभूतान् शरिणो धानुष्कान् ईरयति यः । सूतो बन्दी। सतामानत्या हेतुभूतया। स्थिरतायां सत्यामगः पर्वततुल्यः॥ अङ्गनेषु आरामा उपवनानि ॥ अत्रैकार्थतया प्रतिभातौ देह-शरीरशन्दो अनर्थको सभङ्गो, सारथि-मूतशब्दौ तु सार्थको अभङ्गो । तथा दान-त्याग- 25 शब्दो अनर्थको सभङ्गो, अङ्गना-रामा इत्येतौ त्वनर्थको अभङ्गौ, देहशरीरादिशब्दपबिजेनैव रूपेणावस्थितयोरनयोर्भङ्गाभावात् । उपलभ्यमानसुपामपि शब्दानामामुखे पौनरुत्यं प्रतिभासत इत्यभिसंघाय ' तस्य' इत्युदाहृतम् ॥ सुमनसः शोभनचित्तस्य । सुमनसो देवा विबुधाश्च । त एवेत्येकार्थताभ्रमः । एतत् सुबन्ता

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374